________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४३
दाना- समागतस्तेन रत्नाकरोपकं ब्रमंती नर्मदासुंदरी वीदयोपलादिता च. विस्मयमापनेन तेन पृष्टं हे
पुत्रि त्वमत्रैकाकिनी कथं समागतासि ? इत्युक्ता सा नयनान्यामणि मुंचती सकलमपि निजवृ त्तांतमादितः कथ्ययामास. अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याग्रे चलितः, क्रमेण बब्बरकुले समागत्य राझश्व प्राभृतं दत्वा स सुखेन तत्र व्यापारे समुद्यतोऽनवत, नर्मदासुंदर्यपि तव सुखेन तिष्टति. अथ तस्यां नगर्यामेका हरिण्यन्निधाना रूपजितनिर्जरांगना वारांगना वसति, तस्यै संतुष्टेन राझैवं वरो दत्तोऽस्ति यद्यः कोऽपि नूतनव्यापारी अत्र समागबेत् स तस्यै वारांगना यै दीनारसहस्रमर्पयेत. अथ वीरदासं ततायातं श्रुत्वा तस्या वारांगनाया दासी तद्दीनारसहस्रं गृहीतुं तत्पार्श्व समायाता. तत्र रूपलवणिमादिनिनिखिलनगरनारीगर्वतिरस्कारिणी नर्मदासुंदरी विलोक्य विस्मयमापना गृहे समागत्य सा हरिणीप्रति कथयामास, हे स्वामिनि ! मयाद्य वीरदासगृहे निखिलनागरपुरुषवशीकरणैकलवणिमा यैका प्रमदा विलोकिता सा चेदस्मद्गृहे भवेत्तदा नूनं क
पवल्स्येव गृहांगणे प्रफुल्लिता ज्ञातव्या. श्तो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितुं तद्गृहे | समागतः, हरिण्या च दीनारसहस्रं गृहीत्वा मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पात्ति
For Private and Personal Use Only