SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४३ दाना- समागतस्तेन रत्नाकरोपकं ब्रमंती नर्मदासुंदरी वीदयोपलादिता च. विस्मयमापनेन तेन पृष्टं हे पुत्रि त्वमत्रैकाकिनी कथं समागतासि ? इत्युक्ता सा नयनान्यामणि मुंचती सकलमपि निजवृ त्तांतमादितः कथ्ययामास. अथ वीरदासस्तामाश्वास्य निजप्रवहणमध्ये समारोप्याग्रे चलितः, क्रमेण बब्बरकुले समागत्य राझश्व प्राभृतं दत्वा स सुखेन तत्र व्यापारे समुद्यतोऽनवत, नर्मदासुंदर्यपि तव सुखेन तिष्टति. अथ तस्यां नगर्यामेका हरिण्यन्निधाना रूपजितनिर्जरांगना वारांगना वसति, तस्यै संतुष्टेन राझैवं वरो दत्तोऽस्ति यद्यः कोऽपि नूतनव्यापारी अत्र समागबेत् स तस्यै वारांगना यै दीनारसहस्रमर्पयेत. अथ वीरदासं ततायातं श्रुत्वा तस्या वारांगनाया दासी तद्दीनारसहस्रं गृहीतुं तत्पार्श्व समायाता. तत्र रूपलवणिमादिनिनिखिलनगरनारीगर्वतिरस्कारिणी नर्मदासुंदरी विलोक्य विस्मयमापना गृहे समागत्य सा हरिणीप्रति कथयामास, हे स्वामिनि ! मयाद्य वीरदासगृहे निखिलनागरपुरुषवशीकरणैकलवणिमा यैका प्रमदा विलोकिता सा चेदस्मद्गृहे भवेत्तदा नूनं क पवल्स्येव गृहांगणे प्रफुल्लिता ज्ञातव्या. श्तो वीरदासो हरिण्यै दीनारसहस्रं समर्पयितुं तद्गृहे | समागतः, हरिण्या च दीनारसहस्रं गृहीत्वा मिष्टवचनसत्कारादिभिस्तस्य मनो वशीकृत्य तत्पात्ति For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy