________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
वृत्ति
दाना | नामांकित मुकाधिगता. व्यथ वीरदासस्ततो निःसृत्य व्यापारार्थमन्येषां व्यापारिणां गृहे गतः, तदवसरं प्राप्य कपटपेटया दरिया दास्यै कथितं त्वमेतन्मुडिकानिज्ञानं दर्शयित्वा तत्पितृव्याकारछद्मना तां युवतीं द्रुतमानय ? पथ सैपा कपटपाटवोपेता चेट्यपि तथैव कृत्वा नर्मदा सुंदरीं त त्रानयामास वेश्यया च सा मिगृहे गुप्तीकृता. यथ निजस्थानं समागतेन वीरदासेन नर्मदामनालोक्य व्याकुलीय नगरमध्ये सा गवेषिता. परं तां निर्माग्यो लक्ष्मीमिव कुत्राप्यलब्ध्वा स ह. रिणीगृहे समागतः तेन तस्यै बहुधा पृष्टं परमनृतैकखन्या तया सत्यं न जल्पितं नृरिदिवसानंतरं नर्मदागवेषणश्रांतः शोकाकुलमानसः स ततो निःसृत्य भृगुकलपुरे समायातः पय तबैको जिनदासानिधानः परोपकारैकददाः श्राहवर्यो वसति, तत्पुरतो दुःखितेन वीरदासेन निजसकलोऽपि वृततः कथितस्तदा तेनोक्तं हे बंधो त्वं खेदं मा कुरु ? यदं बुद्धिप्रयोगेण निश्चितं नर्मदां समान . यिष्यामीत्युक्त्वा दयातः करणेन तेन क्रयाणकैः प्रवहणानि पूरितानि, प्रस्थितश्च स कबरकुलंति. इतो वीरदासगमनानंतरं वारांगनाया सा नर्मदा मिगृहाद्वहिर्निष्कासिता, कथितं च तस्यै त्वमथ वारांगनाचारमंगीकुरु? भुंदव च वियोगरहितानि विषयसुखानि ? नर्मदया तु तत्कथमपि नांगी -
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only