________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः कृतं, वेश्यया पंचशतकशाप्रहारस्तामितापि सा स्वकीयशीलनंगं कर्तुं मनसापि नैबत्. तो दैवयोः । जन गेन नर्मदाशीलमाहात्म्यतस्तदिने एव हरिणी मृता. तदा भीताभिरन्याजिस्तत्परिवारवेश्यानिः सा
नर्मदा गृहानिष्कासिता. इतश्च राझा तपादि श्रुत्वा तदानयनार्थ निजप्रधानपुरुषप्रेषणपूर्वकं सु. १४५
खासनिका मुक्ता. अथ नर्मदा स्वशीलरदाणाथै बुद्धिमुपाय॑ कृत्रिमप्रथिलत्वमंगीकृत्य सुखासनिकामवगणय्य तैः सार्धं चलिता, मार्गे च प्रथिलेवानेकविधानि कुतूहलानि कुर्वती पंकिलमेकं पल्वलं वीक्ष्य तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति, नो लोका यूयं पश्यताई
मम शरीरे कस्तूरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति तंप्रति सा कर्दममु. | बालयति, हस्तान्यां च धूलिमुत्पाट्य स्वशिरसि निःक्षिपति, लोकांश्चैवं धूलिधूसरान विदधाति. त तः प्रधानपुरुषे राझोऽये तस्या प्रथिलत्वं ज्ञापितं, राज्ञा मांत्रिकानाहृय नानाप्रकारमंत्रतंत्रादिप्रयोगः कारितस्तेन त्वेषा सविशेषं स्वकीयग्रथिततां प्रकटीकृत्य धूलिपाषाणादीनदिपत. अय तां प्रथिलां
झात्वा राझापि सा त्यक्ता. अथ सा नागरमिंनादिभिरुपता निजग्रथिलतां प्रकटयंती नगरमध्ये | परिब्रमति. इतोऽसौ जिनदासश्रेष्टी प्रवहणयुतो बब्बरकुले समागत एव मिंजगणैः परिवेष्टितां जि
For Private and Personal Use Only