SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दानाः कृतं, वेश्यया पंचशतकशाप्रहारस्तामितापि सा स्वकीयशीलनंगं कर्तुं मनसापि नैबत्. तो दैवयोः । जन गेन नर्मदाशीलमाहात्म्यतस्तदिने एव हरिणी मृता. तदा भीताभिरन्याजिस्तत्परिवारवेश्यानिः सा नर्मदा गृहानिष्कासिता. इतश्च राझा तपादि श्रुत्वा तदानयनार्थ निजप्रधानपुरुषप्रेषणपूर्वकं सु. १४५ खासनिका मुक्ता. अथ नर्मदा स्वशीलरदाणाथै बुद्धिमुपाय॑ कृत्रिमप्रथिलत्वमंगीकृत्य सुखासनिकामवगणय्य तैः सार्धं चलिता, मार्गे च प्रथिलेवानेकविधानि कुतूहलानि कुर्वती पंकिलमेकं पल्वलं वीक्ष्य तत्र पतित्वा शरीरे च कर्दमलेपं कृत्वा लोकानां पुरः कथयति, नो लोका यूयं पश्यताई मम शरीरे कस्तूरिकालेपं करोमि, किं च यः कोऽपि जनः समीपे समायाति तंप्रति सा कर्दममु. | बालयति, हस्तान्यां च धूलिमुत्पाट्य स्वशिरसि निःक्षिपति, लोकांश्चैवं धूलिधूसरान विदधाति. त तः प्रधानपुरुषे राझोऽये तस्या प्रथिलत्वं ज्ञापितं, राज्ञा मांत्रिकानाहृय नानाप्रकारमंत्रतंत्रादिप्रयोगः कारितस्तेन त्वेषा सविशेषं स्वकीयग्रथिततां प्रकटीकृत्य धूलिपाषाणादीनदिपत. अय तां प्रथिलां झात्वा राझापि सा त्यक्ता. अथ सा नागरमिंनादिभिरुपता निजग्रथिलतां प्रकटयंती नगरमध्ये | परिब्रमति. इतोऽसौ जिनदासश्रेष्टी प्रवहणयुतो बब्बरकुले समागत एव मिंजगणैः परिवेष्टितां जि For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy