________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
दाना | नस्तवनान्युच्चारयंती इतस्ततः परिभ्रमंती ग्रथिलां नर्मदां विलोकयामास श्रेष्टना चिंतितं नूनमेषा वृत्तिथा नास्ति श्रेष्टा तस्यै प्रोक्तं हे पुत्र त्वं मां जयं कुरु ? इति श्रुत्वा नर्मदया शिशवो भापयित्वा दूरं निष्कासिताः, तदा श्रेष्टिना पृष्टं हे पुत्र केयं तेऽवस्था ? तव पितृव्यवीरदासकथन तोदं भृगु नगरवास्तव्यो जिनदासनामा श्रेष्टी ते शुद्ध्यर्थमेवात्रायातोऽस्मि तत् श्रुत्वा हृष्टा नर्मदा निजोदंतकथनपूर्वकं बाण हे तात मामस्मात्संकटान्निष्कासय ? जिनदासेनोक्तमथ त्वया राजमानगरनारी पानी घटाः कर्करादिप्रयोगेण अंजनीयाः, व्यय तत्संकेतपुरस्सरं तौ द्वावपि नगरमध्ये समागतौ, तत्र नर्मदा हास्यादिविविधकुतूहलानि कुर्वती नगरनारीशिरः स्थान कूपोभ्धृतजलभृतघटान कर्करादिनिर्वगंज, गतश्च राज्ञोऽग्रे नागरजनकृतस्तत्पूत्कारः, राज्ञोक्तमस्ति कोऽपीदृशो नरो य एतां पुरमध्याद्वहिर्निष्कामयेत. वेश्यामरणतो भीतानां नागराणां मध्ये केनापि तत्कार्य नांगीकृतं तदा जिनदासेनागत्योक्तं स्वामिंश्चेत्तवाज्ञा तर्हि द्वीपांतरगमनोत्सुकोऽहमेनां प्रवहणे समारोप्य द्वीपांतरे नयामि, राज्ञा तु हर्षेण नगरजनप्रियं तत्कार्य तस्मै समर्पितं .
पथ जिनदासेन नृपाज्ञया लोकानां दर्शनाय बलात्कारेण तस्याश्चरणौ निगमितौ बध्वा
For Private and Personal Use Only