________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| च तस्या हस्तौ सा प्रवहणमध्ये मुक्ता, वाहितानि च प्रवहणानि, पथि तया सर्वग्रथिलतां त्यक्त्वा पनि स्नानं कृत्वा जिनदासदत्तवस्त्रानुषणानि परिहितानि. क्रमेण प्रवहणानि भृगुको प्राप्तानि, मिलिता
| च नर्मदा निजपितृव्याय, पितृव्योऽपि हृष्टः सन जिनदासस्य महोपकारं मन्यमानस्तया सह नर्म१४७ दापुर्या समागतस्तां दृष्ट्वा सर्वमपि कुटुंबं प्रमुदितं, तयापि सर्व निजविम्वनं कुटुंबाने प्रकटीकृतं.
प्रयैकदा झानी मुनिरेकस्तत्र समायातस्तंप्रति वंदनार्थ सर्वे गताः, देशनांते नर्मदापित्रा पृष्टं हे नगवन् केन कर्मणा नर्मदा दुःखिनी जाता? मुनिनोक्तं सा पूर्व नवे नर्मदानद्यधिष्टायिका देव्यासीत, एकदा शीतादिपरीषहसहनार्थ साधुरेकस्तत्र समायातः, तं वीदय मिथ्यात्वनावेन तया तस्यो पसर्गाः कृताः, परं साधु निश्चलं झात्वा तं दामयित्वा सम्यक्त्वमंगीकृतं. ततश्युत्वेयं तव तनया न मैदासुंदरी जाता. नवांतरान्यासतस्त!त्पत्तिसमये तस्या मातुर्नर्मदानदीस्नानदोहदो जातः, साधूप सर्गकरणतस्तया च सुखं प्राप्त. इति श्रुत्वा नर्मदया जातिस्मरणं प्राप्य दीदा गृहीता, एकादशांगा. न्यधीत्य विविधतपसा शरीरशोषं विधायैकदा सा परिवारयुता चंद्रपुरीं समागता, महेश्वरदत्तोपाश्रये | च स्थिता श्वश्रूश्वशुरभादीनुपलक्ष्य धर्म श्रावयति, परं ते तां नोपलदयंति. अथैकदा तया महा
For Private and Personal Use Only