________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | सत्या स्वलक्षणादीनि व्याख्यातानि यत्स्वरश्रवणेनैवेवं पुरुषादीनां वर्षाकार तिलम वर्षादीनि ज्ञा वृत्ति यं तत श्रुत्वा महेश्वरेण चिंतितं यद्येवंविधं वर्णनं शास्त्रमध्ये वर्त्तते, तदा नूनं मया सा निरप
राधा प्रिया परित्यक्ता इति चिंताकुलहृदयेन तेन पृष्टं हे महासति उक्तज्ञानयुक्ता मयैका निर्दोषा १४ मम स्त्री परित्यक्ता साथ कीदृशी भविष्यति ? साध्योक्तं त्वं खेदं मा कुरु ? संवैषाहं नर्मदा सुंदर्यस्मीत्युक्त्वा प्रतीत्यर्थं तया सर्वोऽपि संकेतितवृत्तांतः कथितः अथ तामुपलक्ष्य महेश्वरेण क्षमा याचिता, साध्योक्तं नैष तव दोषो मम कर्मणामेवायं दोषः, ततो महेश्वरऋषिदत्ते वैराग्यतो दीदां ज. गृहतुः क्रमेण ते त्रयोऽप्यनशनं कृत्वा देवलोके गताः, जवैकेन च मोद गमिष्यंति. ॥ इति शीकुलके नर्मदा सुंदरीकथा ॥
गाथा - भदं कलावईए । जीसरनंमि रायचत्ताए ॥ जं सा सीलगुणें । छिन्नंगा पु नवा जाया ॥ ५ ॥ व्याख्या - कलावत्याः सत्या नई कल्याणमस्तु, रौद्रारण्यमध्ये राज्ञा त्याजि - ता या साखशीलगुणेन कृत्वा विन्नांगा सती पुनर्नवा जाता. || [ ॥ तस्याः कथा चेवं— जंबूद्वीपे मंगलावतीविजये शंखपुरे नगरे शंखनामा राजा राज्यं करोति, यथैकदा विदेशागततन्नगर
For Private and Personal Use Only