________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात
दानानिवासिनागश्रेष्टिपुत्रदत्तेन राशोऽग्रे प्राभृतमानीय मुक्तं. कुशलोदंतपूर्वकं राज्ञा पृष्टं चेत्किमप्याश्च
र्य विलोकितं भवेत्तदा कथय ? तेनोक्तं हे स्वामिन् देवशालनगरे मयैकस्त्रियो महास्वरूपं दृष्टमि
त्युक्त्वा तेन राझोऽये तत्प्रतिकृतिचित्रपट्टो मुक्तः, तद् दृष्ट्वा राझोक्तं भो दत्त नूनमियं कापि देवी१४ए व दृश्यते मानुष्या दं रूपं तु पुर्लभं. दत्तेनोक्तं स्वामिन्नियं देवशालपुरेशितुर्विजयसेनराज्ञः श्री
| मतीराझीकुद्दयुजवायाः कलावत्याः प्रतिकृतिरस्ति. या चैवं प्रतिज्ञा कृतास्ति यद्यः कोऽपि मम च. तुःप्रश्नानामुत्तरं प्रदास्यति तस्यैवाहं पाणिग्रहणं करिष्यामि.
अथैकदा राज्ञा मांप्रतीत्यादिष्टं यदस्याः कलावत्या योग्यः कोऽपि राजकुमारो गवेषणीयः,त. त् श्रुत्वाहं तस्याः प्रतिकृतिमादाय भवंतं च तद्योग्यं ज्ञात्वात्र समागतोऽस्मि. तत् श्रुत्वा मदनातुरमानसेन राझोक्तं हे दत्त येन केनाप्युपायेन मच्चित्तधनचौरिकां तां दापय ? दत्तेनोक्तं हे राजन् ! युष्मद्भिः सरस्वती समाराधनीया, यथा तच्चतुःप्रश्नप्रत्युत्तरदानपूर्वकं सा नवतः सुलना नवेत्. तत श्रुत्वा राजा ब्रह्मचर्य पालयन सरस्वतीसमाराधनतत्परो जातः, सप्तमे दिने सरस्वत्या प्रत्यदीयोक्तं हे वत्स तव करस्पर्शनमात्रेणैव स्तनस्थपुत्तलिका तच्चतुःप्रश्नानामुत्तराणि दास्यतीत्युक्त्वा सा तिरो.
For Private and Personal Use Only