________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| ऋता. अथ शंखराजा हृदयगततत्प्राप्त्यगिलाषप्रेरितो दत्तसहितो देवशालपुरंप्रति प्रस्थितः, शंखरा
जानं तत्रागतं झात्वा विजयसेनराझा महताबरेण तस्य प्रवेशमहोत्सवः कृतः, अथ नृपतिकारि.
तस्वयंवरमंडपे दानशालायां भोजनार्थिनो विप्रा व कन्यार्थिनोऽने के राजानो मिलिताः, अथ श्वे. १५०] नांबरोपशोभिता हृदयस्थितमुक्तमाला नानालंकरणालंकृतांगोपांगा हस्तन्यस्तवरमाला कलावती स्व.
यंवरमंडपे विदग्धसखीयुता समायाता. अथ प्रतिहारी जगाद-नृपति सघला बोलजो । चार बो. ल सुविचार ।। कवण देव गुरु तत्व कुण | सत्व कहो कुण सार ॥१॥ तत् श्रुत्वा केचिताजा. नो हरि केचिद्रह्माणं केचिविष्णु देवं कथयति. गुरुतत्वसत्वादिस्वरूपवार्तामपि कोऽपि न जानाति. अथ शंखराशा तत्पश्नोत्तरदानार्थ स्तंन्यस्तशालनंजिकोपरि स्वहस्तो न्यस्तः, तदैव सा ज. टिपता येन पुरुषेण मम मस्तकोपरि हस्तो विन्यस्तस्तस्य सत्पुरुषस्य महिम्नाहं प्रत्युत्तरं यहामीत्यु. क्त्वा सोवाच-वीतराग देवो गुरु । पंचमहावतधार ॥ दयाधर्म ए तत्व । सत्येंद्रियजय सार ।।
॥ १ ॥ इति स्वकीयचित्तकलापिकादंबिनीवनितुल्यं प्रश्नोत्तरध्वनिं श्रुत्वा मयुरीवामंदानंदसंदोह्यु | ता कलावती डुतं शंखराजकंठे वरमालां चिक्षेप. श्रथ तां सुमुहूर्ते परिणीय शंखराजा निजनगरं
For Private and Personal Use Only