SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना ) प्रति प्रस्थितः, महोत्सवपूर्वकं पुरीप्रवेशं विधाय कलावत्या सह विषयसुखं भुंजानोऽयं सुखेन राज्यं वृत्तिकावत्या स्वप्ने कामकुंभं वीक्ष्य राज्ञे तद ज्ञापितं राज्ञोक्तं हे प्रिये सर्वशुलक्षणोपेतो राज्यारधुरंधरस्ते मनोज्ञः पुत्रो नविष्यति यथ कलावती सगर्भा विज्ञाय विज१५१ यसेनराज्ञा सा निजप्रधानपुरुषान् संप्रेष्य स्वगृहे समाहृता. तैः प्रधानपुरुषः सद कलावत्यर्थे तावा जयसेनेन मनोहरवत्रोपेते द्वे जाभरणे प्रेषिते घ्यास्तां राझ्या तु तदा नृपणवस्त्राणि राज्ञो ऽदर्शयित्वैव पेयां मुक्तानि यथ तेषां प्रधानपुरुषाणां महताग्रहेणापि राज्ञा निजराझी न प्रेषिता. ततस्ते व्याट्य निजनगरंप्रति गताः. कदा कलावती जाभरणे परिधाय दास्यविनोदं कुर्वती सखीनामग्रे कथयति, हे स ! येन पुरुषेण ममैतान्यानरणवस्त्राणि मुक्तानि तेन सह ममात्यंतप्रीतिर्वर्तते, कदा स दिवसः समायास्यति यदाहं तेन सद् मिखित्वा ममात्मानममंदानंदसंदोहपराकाष्टां प्रापयिष्यामीत्यादिमिश्रशब्दानुच्चारयंत्येषा प्रवन्नस्थितेन राज्ञा दृष्टा तत् श्रुत्वा च क्रोधाध्मातचित्तो राजा विचारयामास यदस्याः केनाप्यपरपुरुषेण सार्धमवर्णनीय स्नेहो वर्त्तते यस्यैनान्युद्गारसन्निनानि वचनानि तस्या दुः For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy