________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| शीलत्वं प्रकटीकुर्वति. अयास्याः परित्याग एव युक्त इति विचार्य तेन रात्रौ मातंगीहयमायोक्तं
युवान्यां कलावती रथे समारोप्य वनमध्ये नीत्वानुषणयुतं तस्या हस्तक्ष्यं च वेदयित्वा. तां च त
त्रैव मुक्त्वात्रागत्य तस्तद्वयं मे समर्पणीयं. अथ ते मातंग्यौ तां स्थाधिरूढां कृत्वाऽरण्ये समागत्य १५१ कथयामासतुः, हे मातन ज्ञायते यत्केन कारणेन राज्ञा त्वं परित्यक्तेत्युक्त्वा राज्ञ श्रादेशस्तस्यै ता.
न्यां प्रोक्तः, तत श्रुत्वैषा विविधान विलापान करोति, इतस्तान्यां तस्या हस्ताक्लंकारयुतौ वेदयित्वा प्रस्थितं. अथ महावेदनाव्याकुलया तया तत्र पुत्ररत्नं प्रसूतं, परं कररहिता सा तस्य जलशुहिं कः तुमप्यसमर्थासीत. इतस्तस्याः शीलमाहात्म्यतस्तत्र जलवृष्टिर्जाता, नद्यां च जलपूरं समागतं. एवं मेघवृष्टयैव तत्पुत्रदेहशुहिर्जाता, ततस्तया किंचिदनुकूलं स्वदैवं विज्ञायोक्तं यदि मया त्रिकरणशु. ध्या शीलं पालितं भवेत्तदा मम करौ पुनः समागतां. तत्दणमेव गगनांगणात्कुसुमवृष्टिपूर्वकं त. स्या अलंकारोपेतं करयुगलं स्थानस्थितं वनव. अयैषा निजानकमादाय तटिन्यपरतटे संप्राप्ता. इ. तस्तत्र स्नानार्थमागत एको वृधस्तापसस्तां तथावस्थामचिरप्रसविनीं विज्ञाय दयाडीतःकरणः कथ. यामास, हे सुजगे हे पुत्रि! एतदवस्थया त्वयात्र वने स्थातुमयुक्तमतो ममाश्रमे समागचेत्युक्त्वा
For Private and Personal Use Only