________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पं, शुचं प्राप्तेन परिवारेण च तस्याः प्रेतकार्यादि कृतं, महेश्वरश्चान्यां भार्या परिणीतवान. अय त. सत्र सुप्तोनिता नर्मदासुंदरी तत्र निजभर्तारमदृष्ट्वा हृदयास्फोटं पूत्कारं कुर्वती विविधविलापैर्वनवासि
जंतूनपि रोदयंती हा नाथ मामिहैकाकिनी मुक्त्वा त्वं कथमव्रज इति पुनः पुनः प्रजटपंती नय १४२ नाश्रुजलैर्वनवृदसंचयान सिंचयंती वदनतो दीर्घोष्णनिःश्वासान्निष्कासयंतीतस्ततोऽटती तटिनीपतेस्त
टमागता. परं तत्रापि प्रवहणमनालोक्य हृदयोद्मृतातीवःखतो मूर्ग प्राप्ता. सुरभिशीतलानिलतः पुनः सचेतनीय नानाविलापमुखरीकृतकाननैषा चिंतयामासायानन्यशरणाया ममात्मघात एव शरणं. पुनस्तया चिंतितं संसारसागरतरणैकयानपात्रनिभजिनागमे प्रतिषिध्वालमरणकरणतो न म. मात्मनः कापि श्रेयोऽर्थप्राप्तिः, किं च न जानेऽहमत्र नळ कथमेकाकिनी त्यक्ता ? नूनं मया तदा या जैनमुनेराशातना कृता तन्मे पुष्कर्म नदयमागतमेव. इति विचार्य सा मृत्तिकात एकां श्रीजिनप्रतिमां कृत्वा सर्वदा तत्र पूजयति वनफलादि च नदयति. श्छ सा नमस्कारध्यानपरायणा स्व. कर्मनिंदनतत्परा धर्मप्रचावतो वनवासिकरपाणिभिरनुपछुता निजसमयं गमयांचकार. । अथैकदा तस्याः पितृव्यो वीरदासाभिधानो बबरकुलंप्रति गबन जलेंधनाद्यर्थ प्रवहणस्थस्तत्र
For Private and Personal Use Only