________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना।
तात्त
रीकरोमि, अयं सदासद्दीपः सभायातः, यः कोऽपि जलेंधनादिग्रहणेनवेत्तेन तत शीघ्रमेव ग्राह्यमित्युक्त्वा तेन प्रवहणं स्थिरीकृतं. सर्वेऽपि लोकास्तत्र शनैः शनैरुत्तीर्य जलंधनादिसंचयं चक्रुः. श्रथ महेश्वरेणापि तया नर्मदया सहोत्तीर्य चिंतितं किमहमेतां पुःशीलां जलधौ निधानीकरोमि वा विषं दत्वा यमकिंकरीत्वं प्रापयामीति विचारयन् स तया सह क्रीमाभिषेण कदलीकानने समागतः, सुप्तश्च दणं कदलीदलकोमलशय्यायां. अथ तत्र नर्मदासुंदरी यांदोलितकदलीदलालिनिः सुरनिवनवातैस्तूणे निघां प्राप्ता. एवं सुखसुप्तां तां तत्रैव विमुच्य महेश्वरदत्तस्तूर्णं ततः समुदाय र. नाकरतटमागत्य प्रवहणोपरि समारूढः, कथितं च तेन कपटकुटिलचेतसा नाविकादिलोकानां पुरो यन्मम महिला सदसदिता, अहं च कथमपि प्रपलाय्यागतोऽस्मि, निशाचरप्रकराश्च पृष्टे समा. गति, तत इतस्तूर्ण प्रवहणं सज्जीकृत्य वाहयत ? इति श्रुत्वा नयाकुलचेतसो नाविका पुतं ततः पोतं वाहयामासुः. अथ पोतस्थितेन महेश्वरेण चिंतितं सम्यग्जातं यध्यपगतलोकापवादं मयैः षा दुःशीला त्यक्ता. अथ पवनप्रेरितः पोतोऽयं यवनदीपे प्राप्तः, कियत्कालानंतरं स श्रेष्टी ततो व | हुधनमुपाय॑ निजगृहे समायातः, कथितं च तेन निजपरिवाराय रादासनदाणादि निजभार्यास्वरू
For Private and Personal Use Only