________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | जापराधं कमयामास. मुनिनोक्तं हे महानुनाव ! मम हृदये मनागपि क्रोधो नास्ति, मन्मुखादेतपनि हाक्यं वृष्यैव निर्गतं तेन त्वं खेदं मा कुरु? अथ नर्मदासुंदरी स्वकर्मणामेव दोषं ददती गृहे स.
मागता. श्रयैकदा महेश्वरदत्तो व्यापारार्थ दीपांतरंप्रति प्रस्थितस्तदा मोहाकुलमानसया स्त्रिया न. णितं हे स्वामित्रहमपि नवता सार्धमेव समागमिष्यामि, यतो नवदियोगं सोढुमहमशक्तैव. तस्या अत्याग्रहं विझाय सोऽपि तया सह प्रवहणारूढो दीपांतरपति चलितोऽवगाहितश्च तेन नृयान् पं. था. अथैकदा रात्रौ प्रवहणमध्ये केनचित्पुरुषेण गायनं कर्तुं प्रारब्धं. तन्निशम्य नर्मदया भर्तुरग्रे कथितं हे स्वामिन् योऽयं पुरुषो गायति, तस्य शब्दानुसारेणाहं जानामि यदयं पुरुषो श्यामवर्णः स्थूलहस्तपादो दुर्बलदेहो मषांकितगुह्यस्थानो द्वाविंशतिवर्षप्रमाणो विशाल हृदयश्चास्ति. तत् श्रुत्वा न; चिंतितं नूनमियमसती वर्तते, नोचेदिय मेतादृशी वार्ता कथं जानीयात् ? अथ प्रभाते तेन स पुरुषो दृष्टः, पृष्टश्च तदा तत्सर्वमपि यथोक्तं मिलितं. अथ श्रेष्टिना निजहृदयोद्तकोधानलमवसरेवणनस्मनागद्य स्थितं. - इतः कतिचिदिवसानंतरं सदासद्दीपमासाद्य नाविकैः कथितं भो लोका अहमत्र प्रवहणं स्थिः ।
For Private and Personal Use Only