________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तांतं कर्णगोचरीकृत्योक्तं हे पितरौ युवां विषादं मा कुरुतं, अहमेव तत्र गत्वा केनाप्युपायेन तां जन परिणीय समागमिष्यामीत्युक्त्वा स शीघ्रमेव तत्रागत्य मातुलाय मिलितः, ततः क्रमेण तेन विन
| यादिगुणगणैर्मातुलादीनां मनस्तथावर्जितं यथा ते सर्वेऽपि तस्योपरि हर्षोल्लसितहृदयाः संजाताः, १३ महेश्वरोऽपि नित्यं निजशुधनावेन देवगुरुवंदनावश्यकादिक्रियानिर्जिनधर्माराधकः सम नृत्. अय
तं तथाविधं जिनधर्मपरायणं विज्ञाय मातुलेन तस्मै नर्मदासुंदरी परिणायिता. कियत्कालं तत्र स्थित्वा स श्वशुराया तामादाय निजनगरे समायातः, वधूसहितं निजतनयं समागतं दृष्ट्वा पित. रावत्यंत प्रमुदं प्राप्तौ. क्रमेण नर्मदासुंदर्या श्वशुरादीन प्रतिबोध्य मिथ्यात्वघोरसागरे निमऊतः स. मुध्धृत्य सर्वेऽपि ते जिनधर्मेकयानपात्रे समारोपिताः.
अयैकदा सा नर्मदासुंदरी गवादस्था निजवदनतो दिवापि नगरजनानां चंद्रोदयन्त्रमं कारयं ती तांबूलं चर्वती निष्टीवनं चकार. अकस्माच तन्निष्टीवनं पथि गबतो जैनमुनेरेकस्य मस्तकोपरि | पतितं. मुनिनोक्तं यद्येवं त्वं मुनीनामासातनां करोषि तेन तव भर्तुर्वियोगो चविष्यतीति निशम्य | भयसहितं विषादं दधाना सा तूर्णमेव गवादाउत्तीर्य मुनेश्चरणयोनमस्कृत्यानुपयोगतो विहितं नि.
For Private and Personal Use Only