SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना | नं ज्ञात्वा तस्मै प्रोक्तं हे महानुभाव ! तस्मात्स्तोकान्नं देयं किं तु शुभावोल्लसितमानसेन मूलदेवेन ते सर्वेऽपि कुल्माषाः साधुपात्रे निक्षिप्ताः, हृष्टश्च सः ' धन्नाणं खु नराणं । कुम्मासा हुंति साहुपारणए ' इति द्विपदीमुच्चरन्नृत्यति तदैव वनदेवतया प्रकटीय तस्मै कथितं तव सुपात्रदा६५ नेनाहं तुष्टा, यस्या गाथाया घतनपादये यत्त्वं मार्गयिष्यसि तदहं तुन्यं दास्यामि, ततो मूलदेवेन गणितं ' गलियं च देवदत्तं । हबिसहस्सं च र च देवतयोक्तं तत्सर्व ते भविष्यति. अनुक्रमेण स बेनातटं प्राप्तस्तत्रैकदेवकुले रात्रौ स सुप्तः स्त्रमे च पूर्ण चंद्रं पीतं दृष्टवान् प्रभाते कस्मैचिद्राह्मणाय तेन तत्स्वप्नफलं पृष्टं, द्विजेनोक्तं प्रथमं त्वं भोजनं कृत्वा मदीयां रूपयौवनसंपन्नां पुत्र परिय? पश्चादहं तव स्वप्नफलं कथयिष्यामि तेन तथाकरणानंतरं द्विजेनोक्तमितः सप्तमदिने नगरस्य राजा विष्यसि, बहवो राजानस्त्वत्सेवां करिष्यति, पनेकराजपुत्रीः परिणेष्यसि परं मम पुत्र्यास्त्वया कदापि प्रीतिजंगो न कार्यः, पथ स मूलदेवो हृष्टः सन् तत्र श्वशुरगृहे तिष्टति सप्तम दिने नगराद्वहिश्चंपकवनतरुतले सुप्तोऽस्ति इतस्तन्नगराधिपोऽपुत्रत्वेन मृतः, पंचदिव्यानि शृंगारितानि, हस्तिन्या नगरादहिरागत्य मूलदेवोपरि कलश: सिंचितः, जयजयशब्द For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy