________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तु त्वामहं मुचामि परमद्यप्रभृति त्वयात्र नागंतव्यं, पुनर्यदि कदाचिन्ममोपर्यपि एतादृगापदापतेत् हि प्रत्युपकारस्त्वया कार्यः, ततो मूलदेवो बहिर्निर्गत्यापमानतो दूनश्चिंतयति ध्यथ मया विदेशे गंतव्यमिति विचार्य स विदेशप्रति चचाल पथि मिलितेन पृष्टेन नैमित्तिकेन तस्मै प्रोक्तं वेन्नात गतस्य तवोदयो भविष्यति, ततोऽयं तत्र चलितोऽनुक्रमेण द्वादशयोजनीमवीं संप्राप्तः, मार्गे चै.
वृत्ति
६४
त्राह्मणस्तस्य मिलितः, मध्याह्ने ब्राह्मणेन स्वपार्श्वस्थं पाथेयं नक्षितं. किंतु मूलदेवाय स्तोकमवि तस्मान्न दत्तं एवं दिनत्रयं यावत्तेन द्विजेन तथैव कृतं, बुजुदितेनापि मूलदेवेन न किंचित्तस्मै मार्गितं, चतुर्थे दिने दयोः पंथानौ निन्नौ जातौ तदा मूलदेवेन ब्राह्मणाय तदभिधानं पृष्टं तेनोक्तं ममाभिधानं निर्घृणशर्मेति मूलदेवेनोक्तं यदि किंचित्कार्य समुत्पद्यते तदा त्वया बेन्नाटे स मागत्य मे मृलदेवस्य नाम पृष्टव्यं पथ मूलदेवस्ततश्चलन्नेकं ग्रामं प्राप्तो बुभुक्षितश्च ग्राममध्ये निक्षार्थं गतः, ततो निक्षायां खन्धान् कुल्माषान् गृहीत्वा बहिर्नदीतटे समागत्य चिंतयति यद्यधुना कोऽप्यतिथिः समागच्छेत्तर्हि तस्मै यत्किंचिद्दत्वाहं भोजनं करोमि इतस्तत्रैको मासोपवासी साधुः समागतः, सद्यस्तेनान्युछायादरपूर्वकं कथितं हे स्वामिन्निदं गृहीत्वा मां निस्तारय ? साधुनाऽतिला
For Private and Personal Use Only