________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वारा
दाना- मुच्चरहिटैलॊकैर्वेष्टितो गजस्कंधाधिरूढो मूलदेवो राजघारे समागतः, प्रधानपुरुषैश्च तस्य राज्यानिषेको विहितः, अनेकराजपुत्रीः परिणीय स तत्र सुखेन राज्यं पालयति.
अयैकदा तस्य देवदत्ता गणिका स्मृतिपथमागता, ततस्तेनोकायिनीनगराधिपतिविचारधव| लाभिधराझा सह प्रीतिः कृता, अथ मूलदेवस्यापमानकारकाचलंप्रति रुष्टा देवदत्ता वेश्योवाचारे दुष्ट त्वं दूरीनवाहं ते परिणीता चार्या नास्मि, अतःपरं त्वया मम गृहे नागंतव्यमिति निर्सितो. चलः स्वगृहं जगाम. देवदत्ता च मूलदे वैकलीनचित्ता समयं गमयांचकार. अथैकदा मूलदेवेनो. ज्जयिनीपतये लेखः प्रेषितो लिखितं च तस्मिन् नवतां नगरमध्ये या देवदत्ताभिधाना वेश्यास्ति, तस्याश्च मम बहुप्रीतिर्वर्तते, ततो यदि तस्या मम पार्श्वे समागमनेहा नवेत्तर्हि सा मोचनीया, रा. झा देवदत्तामाहय झापितो लेखवृत्तांतः, तत् श्रुत्वात्यंतं हृष्टा सा बेन्नातटे गत्वा मूलदेवाय मिलि. ता, मूलदेवोऽपि तस्याः संगमेनात्यंत संतुष्टः. अयैकदा चलो व्यापारार्थ बेन्नातटे समागत्य मणि. मुक्ताफलाद्युपहारं राज्ञे दत्तोवाच हे स्वामिन राजभागनिमित्तं भवतः सेवकान प्रेषय ? मूलदेवेन | स उपलदितः परमचलेन मूलदेवो नोपलदितः, राज्ञा जणितं किं क्रयाणकमस्ति ? तेनोक्तं पू.
For Private and Personal Use Only