________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | गीफलमंजिष्टादिकमस्ति राझोक्तं श्रेष्टिन् त्वयार्थ एव राजजागो देयः परमहं स्वयमेव तत्रागत्य तवक्रयाकं विलोकयिष्यामि इत्युक्त्वा राजा तत्रागत्य तत्त्रयाणकानि दृष्टुं लमस्तदा मंजिष्टादिमध्यात्सुवर्णरूप्यरत्नानि निःसृतानि दृष्ट्वा रुष्टेन राज्ञा स चौखद्रहः, तद्दव्योपरि च खसेवकाः स्था६१ पिताः, श्रेष्टी च राजगृहे समानीतः राज्ञाऽचलंप्रति प्रोक्तं त्वं मामुपलक्षयसि ? तेनोक्तं हे महाभागवां को नोपलदायति ? राझोक्तमावयोः पूर्वमेलापकं यदि संस्मरसि तदा वद ? तेनोक्तं स्वा मिन्नहं न स्मरामि . राज्ञा देवदत्तामाहूय प्रोक्तं त्वमेनमचलसार्थवाहमुपलक्ष्यसि ? तदाऽचलेन देवदत्तोपलक्षिता. देवदत्तयोक्तं जो चल सोऽयं मूलदेवोऽस्ति यस्य त्वया पूर्वं भणितं ममापद उ कारः कर्तव्य इति चलेनापि मूलदेवमुपलक्ष्य प्रोक्तं स्वामिन्नस्या यापदो मां समुहर ? मूलदेवराज्ञा कृपार्डमनसा तत्सकलधनसमर्पणपूर्वकं स मुक्तो गतो निजनगरं प्रति छपथान्यदा स निर्घृशर्मा ब्राह्मणो मूलदेवं नृपतीतं श्रुत्वा तत्रागत्य प्रणामं कृतवान् राज्ञा तहासग्रामस्तस्मै दत्तः, पुनर्येन कुल्माषान्नं दत्तं तस्मै व्यवहारिणेऽपि तदासग्रामो दत्तः, एवं बहुकालं यावद्राज्यं पालयन्ननेकपादानतीर्थयात्रा जिनशासनोन्नतिं कृतवान् यय तस्मिन्नगरे चौराणामुपद्रवो वढव, सर्वाः
For Private and Personal Use Only