________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| प्रजा मिलित्वा राझोऽये समागत्य कथयामासुः स्वामिनगरमध्ये चौरोपद्रवतः स्थातुं न शक्यते. रा
झा दुर्गपालमाहूय कथितं शीघमेव चौरं प्रकटीकुरु ? तेनोक्तं स्वामिन स सिझविद्यश्चौरो मम वशं नायाति. ततो राजा स्वयं कार्पटिकवेषं विधाय रात्रौ साशंकं विलोकमान एकस्मिन् जीर्णदेवकुले सुप्तः, तदा तत्र चौरः समायातः, पृष्टं च तेन राज्ञःप्रति कोऽसि त्वमिति. राझोक्तमहं कार्पटिकोडस्मि, चौरेणोक्तं समुत्तिष्ट तव दारिद्य खंडयामि. ततस्तौ नगरमध्ये समागतो. ततश्चौरेण विद्यारलेन कंचिनिनं निद्रां दत्वा तस्य गृहाद्रहुधनं गृहीत्वा राज्ञः शिरसि तदारग्रंथिं मुक्त्वा चलितं दूर रेऽटवीमध्ये नृमिगृहे तद्र्व्यं स्थापितं.
अथ तस्य चौरस्यैका रूपवती जगिनी वर्तते, तांप्रति तेनोक्तमस्य प्राघूर्णकस्य चरणदालनं कुरु? तया तत्रागत्य सुकुमालशरीरं मनोहररूपं च राजानं निरीक्ष्य प्रोक्तं हे सत्पुरुषाहं त्वां दृष्ट्वा हृष्टास्मि. अत्र चरणदालनमिषेण बहवो जना मया कूपमध्ये निदिप्ताः संति, परं त्वं तूर्ण निर्गछ ? राजा ततोऽन्युबाय प्रणष्टो गृहे समागतः, प्रभाते राजा नगरमध्ये निःसृतस्तत्र व्यवहारिवेष| धरं भ्रमंतं तं चौरमुपलक्ष्य सन्मानपूर्वकं निजसभायामानीतवान, दत्ता च तस्मै तेन निजप्रधानप..
For Private and Personal Use Only