________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना देवी, चौरेणापि रात्री मिलितो नृप नपलक्षितः, ततो राज्ञा प्रोक्तं तव भगिनीं मह्यं देहि? चौरे
णापि सा राज्ञा सह परिणायिता, त्यक्तं च स्वकीयं चौरव्यसनं. कतिचिदिवसानंतरं राजाझ्या ते. न सर्वमपि धनं संस्मृत्य संस्मृत्य लोकानां समर्पितं. एवं मूलदेवराजा बहूनां लोकानामुपर्युपकारं कृत्वा सम्यक्त्वादिगुणं निर्मलं प्रतिपाव्य दानमहिम्ना देवलोके गतस्ततोऽनुक्रमेण च मोदं गमि प्यति. ॥ इति दानकुलके मूलदेवराजकथा समाप्ता. ॥ ___ गाथा-अश्दाणमुहरकवियण-विरश्यसयसंखकवविचरिअं ॥ विक्कमनरिंदचरिश्थं । थ ज्जवि लोए परिष्फुर ॥ १५ ॥ व्याख्या-अतिदानेन कृत्वा मुखरा वाचाला ये कवयः पंमितजनास्तैर्विरचितानि यानि शतसंख्यमानानि काव्यानि, तैर्विस्तृतं प्रसृतं श्रीविक्रमादित्यनरेंद्रचरितं त दादि यद्यप्रभृति लोके परिस्फुरति. ॥ १५ ॥ श्रीविक्रमनरेंद्रचस्त्रिं सिंहासनद्वात्रिंशिकादिग्रंथेषु वि स्तारयुक्तमस्ति, तथापि तस्य स्वल्पः संबंधोऽत्र लिख्यते-मालवदेशे नऊ यिन्यां नगर्या भर्तृह रिराजा राज्यं करोति, तस्य लघुनाता विक्रमादित्यनामास्ति. अथकदा स ज्येष्टवाला सह क्रोधं कृ. त्वा परदेशं गतः, भर्तृहरे राझोऽनंगसेनेत्यभिधानाऽत्यंतवल्सना पट्टराइयस्ति. सा चैकेन मेंठेन सह
For Private and Personal Use Only