SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना हानलदग्धं मां निजनेत्रवीदाणपीयूषधारान्निः सिंचय ? मृगावत्यपि तमुपलक्ष्य नयनांबुदनिर्गतह वनांश्रुजवधाराभिस्तस्य विरहामिमुपशामयंती चरणदालनं कुर्वतीव मौनमालंब्य स्थिता. ज्ञ नद यनेन मातुः समीपमागयोक्तं हे मातः कोऽयं परमस्नेहवान जनो यो मां पुत्र इत्युक्त्वाह्वयति. मा२१० त्रोक्तं हे पुत्र तब सुनाग्याकृष्टोऽयं तव जनकः शतानीको राजा तव मिलनायात्र समागतोऽस्ति, तत श्रुत्वातिप्रमोदं प्राप्त नदयनोऽपि तात तातेति जम्पन् पितुश्चरणे पतितः, शतानीकोपि तमुबाप्य खोत्संगे स्थापयित्वा चंद्रमसं संप्राप्योदधिखिोल्लासनावं प्राप्तः, इतस्तापसा एनं वृत्तांतं ब्रह्म ऋति कुलपतये निवेदयामासुः, तदा ब्रह्मतिरपि तत्रागत्य निजैकं दक्षिणकरमूर्वी कृत्य कथयामास जो राजन त्वं दिष्ट्या वर्षसे ! साष्टांगप्रणामं विधाय राझोक्तं भो महात्मन् नवत्प्रसादादपारसंसारसा. गरे पतितं प्रियारत्नं मयाय संप्राप्तं. ततः कुलपतिनोक्तं नो श्यं मृगावती महासती गंगोरुजलनिमलशीला त्वया ज्ञातव्या. शो राजा तत्र कियत्कालावधि स्थित्वा प्रियापुत्रसहितो निजनगरे समागतः, हृष्टैर्नगरलोकैस्तस्य प्रवेशमहोत्सवः कृतः, शतानीको राजा निजप्रासादे समागत्य मृगाव | त्या सह केलिकोतुकैश्विरविरह मुःख दूरीकारयामास. अथैकदा पुत्रयुतसनास्थितस्य नृपस्य पार्श्व For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy