________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रत
दाना- कोऽपि वीणावादकः समायातः, कथितं च नेन नास्ति स कोऽपि जनो जगति यो मया सह वी.
णावादं कुर्यात्. तत् श्रुत्वोदयनकुमारेण निजवीणा तथा वादिता यथा सनाजनयुतः स वीणावा
दकोऽपि महदाश्चर्य प्राप्तः, हारितश्च कुमारपादयोः पतितस्ततो राझा पृष्टं भी वत्स त्वयेयं कला का. १५
त्यस्ता ? कुमारेणोक्तं हे तात ? मयैकदा तत्र चंदनवनमध्ये व्याघव्यापाद्यमानः सर्पको दृष्टः, कृ. पापादु वाजतःकरणेन च मया व्याधप्रति मम मातुः कंकणं समर्प्य तस्मै सर्पायानयदानं दत्तं. तोऽसौ सर्पस्तिरोन्य देवी तो ममाग्रे समागयोवाच हे उदयन अहं तव पूर्वभव मित्रमस्मि, ते दयाऽभावतश्व तुष्टोऽस्मीत्युक्त्वा स मामेतां वाणां वादनवरदानपूर्वकं दत्वा तिरोऽनत्. अथैकदा हृ. टेन राझोदयनाय युवराजपदवी दत्ता. इतः कौशांबीनगरीवास्तव्यः सुरप्रियनामा कश्चिचित्रकारकः साकेतपुरे गतः, अथ तत्र नगर्यामेका यदमूर्तिरस्ति, तां मूर्ति राजाझया प्रतिवर्षमेकैकश्चित्रकारश्चित्रयति, स च चित्रकारस्तस्मिन्नेव दिने मृत्युमासादयति, यदा च न चित्रयति तदा सर्वलोका. नां मरणसंकटमायाति. तद् दृष्ट्वा राझा सर्वचित्रकाराणां क्रमो बधः, अय यस्य चित्रकारस्य गृहे पूर्वोक्तः कौशांबीवास्तव्यश्चित्रकारः प्राघूर्णकः समायातस्तस्यैव चित्रकारस्य यदमूर्तिचित्रक
For Private and Personal Use Only