________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | ते तदा वारकः समायातस्ततोऽसौ विलापं कर्त्तुं नमः, प्राघूर्णिकेन तत्कारणं पृष्टोऽसौ सकलवृत्तांतं कथयामास तदा प्राघूर्णकेनोक्तं त्वं मा जयं कुरु ? पद्य तव स्थानेऽहं यदकार्य क रिष्यामीत्युक्त्वा तेन चिंतितं नूनमविधिकृत चित्रतोऽयं यदचित्रकार मारयतीति विचार्य स स्नानपू२२० | र्वकं पवित्रवस्त्राणि परिधाय मुखेऽष्टपुटवस्त्रं च बध्ध्वा चिवरंगऽव्याणि च पवित्रजाजने स्थापयित्वा लेखिन चापि पवित्रीकृत्य भक्तिपूर्वकं यदमूर्त्ति चित्रयामास ततो निजकरदयं योजयित्वा स्तुतिं च कृत्वा तेन विज्ञप्तं नो यक्षराज मदपराधं क्षमस्व ? अथ तस्य भक्त्या संतुष्टो यः प्रत्यक्षीनय प्रार्थयामास. चित्रकारेणोक्तं त्वं जीवहिंसां त्यज मह्यं च तां कलां देहि ? यथाहं कस्या पि प्राणिनोगांशमावविलोकनेनापि तस्य संपूर्णरूपालेखनशक्तियुक्तो जवामि यक्षेण तदुक्तं सर्वे कृतं. व्यथ स चित्रकारः क्रमेण कौशांब्यां समागत्य राजादेशतो नृपप्रासादं चित्रयितुमारब्धवान्. दैवयोगात्तत्रापवर्गोतःस्थाया मृगावत्या दक्षिणकरांगुष्टस्तेन दृष्टस्तदा तेन कुतुहलतो मृगावत्याः संपूर्णरूपं नित्तावालेखितं व्यकस्माच्च तस्मिंश्चित्रे राझ्या गुह्यस्थाने मबीबिंदु ः पतितस्तदा तेन स बिंदुवरं दूरीकृतस्तथापि तृतीयवारमपि तत्रैव मषीबिंदुः पतितस्तदा तेन ज्ञातं यत्तत्र स्थाने नूनं
For Private and Personal Use Only