________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| स्वस्थानकमानीतो, तत्रान्नादिकं किंचिदपि तौ निस्वयं न पश्यतः, इतस्ताभ्यां तत्र निस्वयं घृतं दृ वृत्तिः | टं. तेनापि बहुजक्तिना साधुपात्राणि घृतेन भृतानि, ततश्च तत्र तेन बोधिवीज प्राप्तं. तहिनादार
| न्य प्रतिदिनं गुरुशुश्रूषणां कुर्वतस्तस्य धर्मसदहणा संजाता. अथानुक्रमेण स सुखेन वसंतपुरे सं १०
प्राप्तः, तत्र च कतिचिदिनानि स्थित्वा स मार्थवाहः पुनः प्रतिष्टानपुरे समागतः, सुखेन चायुः प्र. तिपाव्य जिनधर्मसहितः समाधिना मृत्वा कालं गतः, इति प्रथमो भवः १. द्वितीय नवे नत्तरकुरुक्षेत्रे युगलत्वमापन्नः, तत्रापि त्रिपव्योपमायु क्त्वा मृतः, इति द्वितीयो भवः २. ततः सौधर्मे दे. वलोके देवो जातः, इति तृतीयो भवः३. सौधर्मदेवलोकाच्च्युत्वा पश्चिममहाविदेहे गंधिलावतिवि. जये वैताब्यपर्वते महावलनामा विद्याधरो जातः, तत्र च तेन विद्याधरस्य पदवी भुक्ता, अंते ना. टकावसरे स्वयंबुष्मंत्रिणा गणितं. किं तेन जणितमित्याह
गाया-सवं विलवियं गीअं । सवं न, विझवणा ॥ सवे याचरणा जारा । सवे कामादु. हावहा ॥ १ ॥ इति जणिते सति राझा प्रोक्तं हे मंत्रिन् रागरंगस्थाने कथं विषादवचः? स्वयंबुक मंत्रिणा प्रोक्तं, हे स्वामिन् शानिनो मुखात्तवायुर्मासैकप्रमाणं मया श्रुतमस्ति. राजा तवचनं श्रुत्वा
For Private and Personal Use Only