________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तिः
दाना वैराग्येण चिंतां कर्तुं लमः, तदा स्वयं बुद्धमंत्री कथयति स्वामिन चिंतां मा कुरु ? एकदिनप्रतिपा लितापि दीक्षा मोक्षप्रदायिनी जवति, ततः स मासैकानशनं प्रतिपाव्य मृतः इति चतुर्थो नवः ४. तत ईशान देवलोके ललितांगनामा देवो जातः, तत्र तस्य स्वयंप्रजा नाम्नी देवी वर्त्तते, तथा स११ दातिप्रेमवान् स संतिष्टते, प्रथैकदापि पूर्णे सति सा स्वयंप्रभा देवी प्रच्युता ततः पश्चात्स खलिनामदेव बहु विदुःखं कर्तुं नमः, तदवसरे स्वयंमंत्रजीवो धर्म पालयिता ईशान देलोके सामान्येो जातः, स तं प्रतिबोधयितुं नमः परं सेहवशात्स न प्रतिबुद्ध्यति ततोऽनंतरं स सामानिकः सुरो यदा ज्ञानेन विलोकयति तदा धातकीखंडे पूर्वमहाविदेहे नंदिग्रामे नागिलनामा दरिद्री परिवति, तस्य गृहे नागश्रीनार्या, तया पणां पुत्रीणामुपरि सप्तभी पुत्री प्रसूता सा चाडवaada निर्नामिति नाम्ना ख्यातिं गता, वृष्ठा जता, अन्यदैकस्मिन् महोत्सवे धनवतां लोकानां पुत्र्यः शृंगारादिपरिवेष्टितास्तया दृष्टाः, ताच सुखनदिकादींच जयंतीदृष्ट्वा निर्नामिकया स्वमातुरग्रे शृंगारादिवस्तु मार्गितं, दुःखिनी माताब्रवीत्, रेगन्छ ! अवरतिलकनामपर्वतोपरि चटिला ॐपापातं कुरु ? इति श्रुत्वा निर्नामिका दुःखिनी सती गृहान्निर्गत्य यंवर तिलकपर्वतोपरि चटित्वा यात्र
For Private and Personal Use Only