________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| गुरु यो दातुं लानः, तदा गुरुतिः प्रोक्तं एतान्यप्यकल्पनीयानि, वयं सचित्तफलानि न जदयामः, !
एवं गुरूणां निस्पृहत्वादिगुण रंजितः सन् स धनसार्थवाहः खचित्तेऽत्यंतमानंदितः. ततोऽनंतरं स सार्थवाहो गुरुसहितश्चलितः, पथि गति सति कतिचिदिनेषु व्यतिक्रांतेषु सत्सु वर्षातुः समायाता, तदा सर्वेऽपि लोकास्तत्रारण्यमध्य एव स्थिताः, केनचित् सार्यवाहमित्रेण श्रावकेणात्मवमनार्य तृ. | गृहं कृतं, तत्र श्रीधमघोषसूरयः सुखेन स्थिताः स्वाध्यायादिधर्मध्यानं कुर्वतः कालं निर्गमयंति स्म. अथ वर्षाऋतौ व्यतिक्रांते सति सार्थः प्रस्थितुं लग्नः, सार्थवाहेन रात्रौ सुप्तेन सता चिंतितं मया सर्वसार्थचिंता कृता. परं न कोऽपि विस्मृत इति चिंतिते सति श्रीधर्मघोषमूरयः संस्मृताः अथ रात्रौ गतायां प्रजाते जैनधर्मिणा माणिद्रनाम्ना मित्रेण साई म मार्यवाहः गुरुसमीपे समागतः, गुरून वंदित्वा स्वापराधं च दमयति, हे स्वामिन् ! एतावनिर्दिवसैमया भवतां जोजनादिचिंता न कृता तन्मेऽपराधं दामध्वं? दमापात्रेण गुरुणा प्रोक्तं हे महानुनाव! साधुनामाहाराद्यलब्धौ तपः सां वृधिः, लब्धौ च देहस्य धारणा. तस्मात्त्वं चिंतां मा कुरु? ततः सार्थवाहेनोक्तं स्वामिन् मम | स्थानके साधवः प्रेषणीयाः, गुरुणापि सार्थवाहस्यातिनावं ज्ञात्वा द्वौ साधू तत्र प्रेषितो. सार्यवहेन।
For Private and Personal Use Only