________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | दृष्ट्वा सभा स्थितैर्देवैरिंद्रः पृष्टः स्वामिन् यस्य देवस्य रूपं केन कारणेनातीव सुंदरम स्ति ? इंडे - वृत्ति णोक्तमनेन देवेन पूर्वजवे याचाम्लवर्धमानानिधं तपः कृतं तेनासावनीवरूपवानस्ति. पुनर्देवैः पृष्टं स्वामिन्नस्य सदृशमस्त्यन्यस्यापि कस्यचिपं ? इंडेणोक्तं भरतदोत्रे चतुर्थचक्रिसनत्कुमारस्य रू. पमस्माद्यधिकमस्ति तत् श्रुत्वा विजयवैजयंताख्यौ देवौ तदश्रदधानौ विजरुपीय तंत्र सनत्कु मारनगरे समागतौ. राजद्दारे च समागत्य द्वारपालंप्रति कथयामासतुर्हे हारपाल त्वं राजानं कथय
२३७
पदर्शनोत्कंठा हौ द्विजौ परदेशात्समागतौ स्तः, यद्याज्ञा चेत्तर्हि यागचेतां द्वारपालेनापि तथैव विज्ञप्तो राजा तावाह्वयामास यथ तदवसरे राजा स्नान करणतत्परोऽनृत् तस्य रूपं च दृष्ट् वा द्विजीतौ तौ देवौ दर्ष संप्राप्येंडोक्तं तथ्यमेव मन्यमानौ तस्य प्रशंसामकुर्वतां तदा चक्रिणोक्तं नो हि शृंगाराद्यामंबरयुतोऽहं यदि सभायामागछामि तदैव युवान्यां मम रूपं विलोकनीयं. ततस्तौ द्विरूपौ देवान्यत्र गतौ पथ चक्री सविशेषं शृंगारादियुतः सजायां सिंहासने समुपविश्य तौ हि चाय कथयामास भो द्विजैौ प्रधुना ममाडुतं रूपं युवां विलोकयतं ? तदा तान्यां चक्रिशरीरं रोगाकुलं विलोक्य शिरो धूनितं राज्ञा प्रोक्तं युवान्यां शिरः कथं धूनितं ? तान्यामुक्तं
For Private and Personal Use Only