SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ दाना- वकः क्षमायुतो गृहमागत्य कुटुंबिनां सर्वेषां च दामयित्वा वृक्षपुत्राय च सर्व गृहनारं समर्प्य स्वयं । चारित्रमादाय तुंगिकगिरिशिखरे चतुराहारप्रत्याख्यानपूर्वकं कायोत्सर्ग विधाय षष्टिदिनानि यावत् | काकादिजंतुकृतकदर्थनां सहमानः शुन्नध्यानेन मृत्वा सौधमैडो जातः, स तापसश्चाज्ञानतपांसि त. प्वा मृत्वा च तस्य वाहनमैरावणो जातोऽवधिज्ञानतश्चेकं निजवैरिणं विज्ञाय निजद्दित्र्यादिरूपं वि. धाय नापयामास. इंडेणाप्यवधिना तं तापसजीव विज्ञाय वज्रं दर्शयित्वा तस्य तर्जना कृता तदासौ नीतः सन शांतो जातः, ततो मृत्वा तिर्यग्योनिषु बहु परिब्रम्य सोऽयमसितयदो जातः, अहं च हस्तिनागपुरे सनत्कुमारो जातः, तत् श्रुत्वा हृष्टेन महेंउसिंहेनोक्तं हे मित्र संप्रति चिरविरहदुःखितयोर्मातापित्रोः समीपे त्वं समागल ? ततः सनत्कुमारोऽपि विमानारूढो निजसकलमार्योपेतो मित्रयुतस्तुर्ण हस्तिनागपुरे समायातस्तदा तमेताहराऋघियुतमनेकवधूसहितं च समागतमालोक्य मातापितरावत्यंतं प्रमोद प्राप्ती. थय कतिचिदिवसानंतरमायुधशालायां चक्ररत्नं समुत्पन्नं. ततोऽसौ चक्ररत्नानुगः षट्खंडानि साधयित्वा निजनगरे समागत्य चक्रवर्तिपदवीं पालयामास. तो दिलदावर्षगमनानंतरमीशानदेवलोकात्कोऽपि महारूपवान देवः सौधर्मेंद्रसभायामागतस्तस्यातीवमनोहरं रूपं For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy