________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना
॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीदानादिकुलकवृत्तिः प्रारभ्यते ॥
(कर्ता-पंडित लानकुशलगणी) उपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगवान ) श्रीमहावीरं नमस्कृत्य । सर्वसिधिप्रदायकं ॥ वदये बालावबोधार्थ । दानादिकुलकं वरं ॥१॥ व्याख्या-इह चेदानादिकुलकानां पूर्वपंमितैर्बहुकथाः सूत्रचरित्रादेरानीय संयोजिता लिखिताश्च, मयापि मद्बुध्यनुसारेण तेषां कतिचित्कथाः श्रीदेंवेंद्रसूस्कृितगाथाक्रममाश्रित्य प्रारज्यंते. तत्र पू. 4 श्रीतीर्थकरेण जगवता चतुर्धा धर्मः प्रकाशितः, स कः चतुर्धा-दानं १ शीलं २ तपः ३ नाव नाख्यश्चतुर्विधः, तत्र पूर्व दानधर्मो मुख्यो झातव्यः, तस्मादानकुलकं प्रथम. शासननायकेनासन्नो. पकारिणा श्रीमहावीरस्वामिना स प्रकाशितः. प्रथमं श्रीमहावीरेणात्मना दानं दत्तं. तस्याद्या गाया -परिहरिष रऊसारो । नप्पाडिया संजमिकगुरुन्नारो ॥ खंधान देवदृसं । वियरंतो जयन वीर
For Private and Personal Use Only