SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| तस्याः शुहिं करिष्ये. इति राजानं प्रतिबोध्य स तां गवेषयितुमरण्यमध्ये जमणं चकार. इतस्तेन वृत्ति सरिदुपकंठे कतिचित्तापसा दृष्टाः, तेन्यस्तेन पृष्टं जो तापसा नवद्भिः किं काचिदेकाकिनी महि. लात्र दृष्टा ? तैरुक्तं तव तया साध किं कार्यमस्ति ? ततस्तेन सर्व वृत्तांतं कथयित्वोक्तं हे तापसा. १५४ स्तस्याः कलावत्या वियोगेन राजा निजदेहं त्यजति, ततो यदि सा चेत्समासाद्यते तर्हि जीवित. दानपुण्यं भवेत्. इति श्रुत्वा तैरनुमितं नूनमयं राज्ञः प्रधानोऽस्तीति विचार्य तैर्दत्ताय पुत्रसहिता सा कलावती दर्शिता. दत्तं दृष्ट्वा कलावत्या नयनान्यामश्रुधारा पतिता, ततोऽसौ तामाश्वास्य राझो वृत्तांत निवेदयामास, कथितं च पुनस्तेन हे नगिनि कृतं कर्म विना जुक्तं नैव प्रहीयते, तीर्थक रादिसत्पुरुषा अपि निजकर्मफलानि भुक्त्वैवाधिगतानंतसौख्यात्मकमोदानाजो जति. अथ त्वं निजवदनेऽदर्शनतो विरहवमवाग्निदग्धं नृपहृदयानंदमहोदधिं चपलमुलसितं कुरु? अन्यथा नृपो नू नमग्नौ प्रविश्यात्मघातं करिष्यति, अथ कलावती तापसानापृच्छय दत्तेन सह रथस्थिता चवाल, तू. र्ण च निजनगरपरिसरे प्राप्ता. राजापि तामागतां श्रुत्वा नयनान्यामश्रूणि मुंचन पुतं सन्मुखमाग| तः, निजापराधं च दामयित्वा महोत्सवपूर्वकं पुत्रसहितायास्तस्या नगरप्रवेशमकारयत, ततोंगजन्म For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy