________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नोऽपि तेन स्वप्नानुसारेण पूर्णकलश इति नाम दत्तं. अयैकदा कलावत्या राज्ञे पृष्टं हे ग्वामिन् ! वन| केनापराधेनाहं वनमध्ये त्यक्ता कृता च बिन्नहस्ता? तदा लज्जितेन राज्ञा प्रोक्तं हे न त्वं तु
| सर्वथैव गतकलंकासि, मया तु किंचित्पूर्वदुष्कर्मानुसारेण यत्त्वयि यनाचरणं विहितं तन्मातंगैरपि १५५ न क्रियते, इति कथयित्वा तेन सर्वोऽप्युदंतः कथितः.
इतस्तत्रैको झानी मुनिः समायातः, राजा कलावत्या सह मुनि नंतु समागतः, मुनिना देश ना दत्ता, तत श्रवणानंतरं राज्ञा मस्तकेंजलिं कृत्वा पृष्टं हे जगवन्ननया कलावत्या किमेतत्कर्मोपा. र्जितं येन मया निष्कलंकापि सा छिन्नहस्ता विहिता. मुनिरुवाच हे राजन् ! श्रीमहाविदेहे माहें द्रपुरनगरे विक्रमानिधराझो लीलावत्यभिधभार्याकुदिसमुद्भवा सुलोचनाह्वया पुत्री बनव, क्रमेणैषा यौवनं प्राप्यैकदा नृपोत्संगपंकजे हंसलीलायितं दधौ. तदैकेन केनचित्पुरुषेणैकः शुको राज्ञे प्राभृतीकृतः, पतितोऽसौ शुको राज्ञे मधुरवचनैराशीर्वादं ददौ. तुष्टेन राज्ञा स शुको निजपुत्र्यै समर्पित तः, राजकुमारी तं शुकं सुवर्णपंजरे निदिप्य तस्मै गदाणकृते दाडिमदादादि ददाति. अय क्रमेण | तस्य शुकस्योपरि तस्यात्यंतप्रीतिः संजाता, दाणवारमपि सा तस्य विरहं न सहते. एकदा सा सु
For Private and Personal Use Only