SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- लोचना निजानंदमहोदधीतुल्यं तं शुकं कनकपंजरगतं हस्ते गृहीत्वा क्रीमोद्याने सीमंधरस्वामि प्रासादे गत्वा प्रभुं नमस्कृत्यानेकरसिककाव्यैः स्तुति कर्तु लमा. तदा राजकुमारीहस्तस्थसुवर्णपंजर गतः शुकोऽपि तां प्रप्रतिमां दृष्ट्वा चिंतयामास मया त्वेवंविधा प्रतिमा नूनं कापि दृष्टास्ति. इति १५६ चिंतयतस्तस्य जातिस्मरणशानं समुत्पन्नं, तेन स निजपूर्वभवं चिंतयितुं लमो यथा मया पूर्वभवे चारित्रं प्राप्य शास्त्राण्यधीत्यापि वस्त्रपुस्तकपात्रादिमुया चारित्रं विराध्य निजझानं वृथा निर्गमितं. ततः कालं कृत्वाहमत्र वने शुकोऽनवं. अथ मयाद्यप्रभृति सर्वदा प्रमेनं प्रणम्यैव नोजनं कर्तव्य मित्यनिग्रहस्तेन गृहीतः, अथ सुलोचना शुकसहिता पुनः स्वगृहे ममायाता, दितीयदिने सुलो. चनया यदा स शुको हेमपंजराबहिर्निष्कास्य स्वहस्ते गृहीतस्तदा 'नमो अरिहंताणं' इत्युच्चरन् समुड्डीय तत्र प्रासादे गत्वा प्रवप्रतिमां प्रणम्य बहिरागत्य स वनफलानि नदयितुं लमः, सुलोचना त्वत्र शुकविरहातुरा चंडविना चकोरीव विविधान् विलापांश्चकार. एवं रुदनपरां तां ज्ञात्वा पदातयः शुकानयनार्थ धावितास्तैश्च तत्रानतरुशाखायां शुकं विलो. |क्य गृहीत्वा चपलं कुमारिकायै समर्पितः, सुलोचनया क्रोधे नैतस्य गतिनंगकृते पार्श्वतो दावपि For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy