SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- | योक्तं नवत्प्रसादात्तदेव ममास्ति. तत श्रुत्वा विस्मितेन गुरुणा 'हा मया केवव्याशातना कृता' ! त्युच्चरता सा दामिता, पृष्टं च मम केवलज्ञानं नविष्यति न वा ? तयोक्तं यूयं चिंता मा कुरुन ? युष्माकमपि गंगातटे केवलज्ञानयुता मोदलदीर्वरिष्यति. तत् श्रुत्वा गुरुणोक्तं तयधुनैवाई गंगां ३४१ समुत्तरिष्यामीत्युक्त्वा स गंगातटे समागत्य नौमध्ये स्थितो नौरपि गंगाजले प्रस्थिता. अथ पूर्वभववैरिदेवकृतप्रयोगतो नौमध्ये यत्र यत्र पार्श्वेऽनिकापुताचार्य उपविशति तत्र तत्र नदीजलमंतः स. मायाति ततश्च नौमज्जनपरा भवति, तदाऽनार्यनाविकैः स सुरिरुत्पाट्य नदीजलमध्ये दिप्तो धृतश्च वैरिदेवेन स शूलिकोपरि. शुलिविकाचायश्चिंतयति धिग्मां यन्मम रुधिरैरप्कायविराधना जायते, एवं शुन्नभावनां नावयन् सरिरंतकृत्केवलित्वमासाद्य मोक्षे गतस्तदा देवैस्तत्रागत्य महोत्सवः कृत. स्तत्र के प्रयागानिधानं तीर्थ प्रवर्तितं, गंगाया अपि च माहात्म्यं वर्धितं. सूस्मिस्तकास्थि गंगाप्रवाहेणाकृष्यमाणं दुरतस्तटोपरि पतितं, वायुयोगेन च तस्मिन् पाटलबीज मिलितं, तस्माच पावतरुरुत्पन्नः, सुसंगतिना तत्पाटलमूलजीवश्चैकावतारी जातः, कोणिकपुत्रोदायिराझा च तत्र पाटलीपुर वनगरं स्थापितमिति. ॥ इति श्रीभावकुलकेनिकाचार्यपुष्पचुलाकथा ॥ For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy