________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना गरे स्थितिः कृता. अय कालांतरे वृधजावतोऽनिकापुत्राचार्यस्य जंघादयं बलहीनं जातं, ततोऽसा.
वपि तत्रैव नगरे स्थितः, श्त थाचार्येणागामिकवर्ष दुर्भिदयुतं विझाय निजशिष्याः परदेशे प्रेषि
ताः, वैयावृत्त्यार्थ रक्षितानामवि शिष्याणां दैवयोगेनाऽन्नावो जातस्तदा पुष्पचूला साध्वी तस्य वैया३४० वृत्त्यं करोति. शुधनावेन निर्जरापेदाया सा शुखानपानीयौषधादीन्यानीय गुरुन्यः समर्पयति. क्र.
मेण शुभभावनया साऽशुभकर्माणि दयित्वा शुक्बध्यानाधिरूढा केवलझानमाससाद. अय तद्झा | नबलेन सा गुरुचित्तचिंतितमाहारादि तमनापृच्छ्यैव समानयामास. तदा गुरुनिरुक्तं त्वं मया चिं. तितमेवाहारं कथं समानयसि ? तदा तया गुरुवैयावृत्त्यांतरायभयादुक्तं हे भगवन समीपस्थाहं नवतां स्वभावं जानामि. अयैकदा वर्षति मेघे तयाहारः समानीय गुरुन्यो दत्तस्तदा गुरुणोक्तं हे म. हानागे केवलं कारणविशेषत एवाहं साध्वीनमानीताहारं स्वीकरोमि, तत्रापि त्वं मेघे वर्षति कथ माहारं समानयसि ? अहं चरणवायुरोगेण बलहीनोऽस्मि, परं क्रुधापरीषहसहनेऽहं समर्थोऽस्मि. तत् श्रुत्वा साध्योक्तं हे भगवन यूयं खेदं मा कुरुत ? पथि यत्र यत्राचित्तकायवृष्टिर्व नव तत्र तत्रैवाहारार्थ गतया मया गमनागमनं विहितमस्ति. गुरुणोक्तं किं तव केवलज्ञानमस्ति ? यदेवं षे ? त
For Private and Personal Use Only