________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तिचिदिवसानंतरं बुध्दासो बहुऽव्यमुपाय॑ सुनद्रासहितश्चंपायां गतः, तत्र जिनधर्मपरायणां सुन ।
द्रां वीक्ष्य बुधधर्मानुयायी श्वशुरपरिवारस्तस्या नपरि द्वेषमवहत. अतः सुभद्रा पृथग्गृहेऽवसत. सुभ
द्रां दृढजिनधर्मानुरागिणीं विज्ञाय जैनमुनयस्तस्या गृहे आहाराद्यर्थ समागबंति. तस्याः श्वश्रृननां १३३ | दृप्रभृतिपरिवारः सर्वदा साधोऽर्जन श्व छिद्राण्यन्वेषयति. एकदा बुध्दासनगिन्या बुध्दासाय क.
थितं हे व्रातस्तव नार्या शुःशीला ज्ञायते, तस्य गृहे सर्वदा जैनमुनयः समागचंति, तैः सह सैषा | तव भार्या हास्यविनोदादिकुतूहलानि करोति. तत श्रुत्वा बुध्दासेन तामवगणय्योक्तं मम नार्या दुःशीला नैवास्ति, युगं सर्वे धर्मविरोधतस्तस्या नपरि द्वषं वहथ, किंच झातचरणकरणधर्मा जैन साधवोऽपि कदापि पुःशीला न भवेयुः.
श्रयैकदा कोऽपि पाणिपात्रो जिनकल्पी साधुः सुनद्रागृहे थाहारार्थ समागतः, सुन्नद्रया त. न्मुनिनयनं अंतःपतिततृणव्याकुलं दृष्टं, निष्कासितं च लाघवतो जिह्वाग्रेण, तदा सुभद्राललाटस्थं | कुंकुमतिलकं मुनिललाटे लमं. कुंकुमतिलकालंकृतनालं मुनि सुभद्रागृहानिस्सरंतं विलोक्य छिद्र | विलोकनैककार्यया ननांजा बुझदासमाकार्य तदितथमपि सुभाउःशीलत्वं प्रकटीकृत्य तस्मै दर्शितं,
For Private and Personal Use Only