SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- विस्मयं करोतीत्यर्थः ॥ ७॥ सुन्नडायाः कथा चे-वसंतपुरनगरे जितशत्रुनामा राजास्ति. तत्र जिनदासान्निधानः श्रेष्टी वसति, तस्य जिनधर्मकतत्परा शीलवत्यन्निधा भार्या, तस्याः कुदिशुक्ति. समुद्भवा मुक्तामया विद्याद्यनेककलाकलापानिरामा जिनधर्मेकचित्ता सुनद्राख्या तनयावृत्. तस्या वदनेमालोक्य नीतमिव मिथ्यात्वघोरतिमिरं दूरीनृतमेव. इतस्तत्र चंपानगरीवास्तव्यो बुध्धमैकलीनो बुध्दासानिधानः श्रेष्टी व्यवसायार्थ समागतः, व्यापारादिनिमित्तं गमनागमनप्रसंगतो जिनदासेन सह तस्य मैत्री जाता. एकदा व्यापारार्थ जिनदासगृहागतस्य बुधदासस्य हृदयं सुभद्रा वदनेदं निरीदय चकोरलीलायितं प्राप्तं. अथ सुभागतमानसो बुझदासो निजगृहे समागतः, त. तस्तेनैकस्मै स्वमित्राय स्वकीयानिलापो निवदितः, मित्रेणोक्तं हे बुध्दास ! जिनदासो जैनधर्मि| णं विनान्यस्मै कस्मैचिदपि स्वतनयां न दास्यति, तत् श्रुत्वा बुझदासः कपटश्रावकीय त्रिसंध्यं जिनपूजापरायणः प्रतिक्रमणादिक्रियातत्परश्च संजातः, सर्वदा मुनिवंदनं कृत्वा धर्मकथाव्याख्यानादि शृणोति. एवं बुध्दासं जैनधर्मैकचित्तं विलोक्यैकदा जिनदासेन हृष्टेन स्वयमेव निजांगजा सुनद्रा तस्मै परिणायिता. अथ तौ दंपती तत्र सुखेन सांसारिकभोगान भुंजानौ तिष्टतः. अथ क. | For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy