________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| दाराज्यमधिगंतुमहमिहामि. तत् श्रुत्वा सूरनृपेणोक्तं हे बंधो त्वमिवाहमपि गुरुमुखश्रुतमाहात्म्यं वृत्ति
मोदराज्यं लब्धं वांगमि. ततो मंत्रिप्रमुखाणामाग्रहतः केवलं निजलघुबंधुवचनत एव पुत्रजन्मा
वधि बंधनमिव मन्यमानोऽसौ सूरनृपो राज्यं पालयामास. सोमनृपश्च दीदां गृहीत्वा गुरुणा सहा३७
न्यत्र विजहार. क्रमेणाधीतानेकशास्त्रोऽसौ राजर्षिर्गीतार्थो जातः, अथैकदा कतिचिवर्षानंतरं स सोमर्षिनिजत्रातुर्मिलनाय जयपुरोद्याने समागतस्तदा सुरनृपो निजमंत्र्यादिपरिवारयुतो हर्षेण तत्र गत्वा मुनि वंदितवान. मुनिदत्तोपदेशं श्रुत्वा ब्रातुश्चारित्रं चानुमोदयन् स गृहे समागतः. अथ द्वितीयदिने सूरनृपस्य सर्वा राझ्यो देवमुनेवेदनार्थमुद्याने गताः, परमंतराले नदीमध्ये मेघवृष्टितो जलपूरं समागतं. ततस्ताः सर्वा अपि मुनेवंदनतो मनसि दुनाः पश्चादलित्वा गृहे समागतास्तदा राझोक्तं यूयं सर्वाः कथं पश्चादागताः ? ताभिरुक्तं स्वामिन्नंतराले नदीमध्ये नीषणं जलपूरं समा गतं, तेन वयं पश्चादलितास्तदा राझोक्तं तकालपूरस्य प्रतिकारस्तु सुलभोऽस्ति. युष्माभिर्नदीतटे ग.
वा वाच्यं यद् यदिवसादारन्यास्मद्देवरेण दीदा गृहीतास्ति तद्दिवसादस्मत्पतिर्यदि ब्रह्मचारी भवेत्त| हि हे नदीदेवि अस्माकं मार्ग देहीति कथिते सति नदी मार्ग दास्यति. तत् श्रुत्वा सर्वा रायो
For Private and Personal Use Only