________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- लघुनाता च सोमो युवराजपदवीं भुनक्ति. श्रयैकदा तत्र श्रीसुव्रताचार्याः समागतास्तदा राजा युः
वराजादिपरिवारयुतो महोत्सवपूर्वकं तत्र वंदितुं गतः, गुरून् च नमस्कृत्य तेन भवभयविनाशिनीति | देशना श्रुता. भो जव्या श्ह क्रोधोगदावानलभस्मीनृतदमारण्ये मानमहोत्तुंगगिरिखर्वितमाईवसरि३५६ त्प्रवाहे मायाविषवल्लीमालाबादितसरलतालतामंझपे लोनोबलितोदधिवेलाप्लावितौदार्यकल्पतरु
निकुरंबके संसारे कपटपाटवोपेतमोहबुंटाकलुटितात्मजावधना घना जनाः कापि निवृत्तिस्थानमलनमाना महादुःखदारियोपेतावस्थायां स्थिता धनादिकालोताऽज्ञानतमसांधीयेतस्ततो ब्रमंतो घोरांधकारभृतनरकावटे पतंति. ततो विवेकिनिर्जनैर्निजनयनपाटवकृते सर्वदा सुगुरुधर्मोपदेशरूपांजनस्योपयोगः कर्त्तव्यो येनांजनेन निर्मलीनतनयना घोरावटादीन दूरे त्यक्त्वा सारासारभावरूपमार्ग पश्यंतो सर्मावलंबनेन दपकश्रेणिसमारूढा जना अतिदूरस्थेऽपि मोदनगरे गंतुं समर्था नवंति. एवंविधं गुरुदत्तोपदेशं श्रु वा सोमराज्ञो मनसि वैराग्यो ववव. तेनासौ गृहमागय निजवृष्वातरं
सूरनृपंप्रति कथयामास हे वातरिदं राज्यं तुन्यं समर्प्य चरणकरणनाराचदृढीनृतं चारित्र कवचं परि | धाय रजोहरणमहामुझरेण संसारसमरांगणे संमुखीमृतं मोहमहामलसुभटं हत्वाऽमंदानंदमंदिरं मो.
For Private and Personal Use Only