________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- णः प्रसुप्तः. श्त एकः काको निकटस्थकरीरवृदस्थितो जम्पति यदत्र वृतमूले दशलदमितं द्रव्यमपनि स्ति, तत श्रुत्वा शीलवत्योक्तं हे काक प्रथमं शृगाटयुक्त्या मे भर्तृविरहोऽनवत, अधुना त्वमप्युः
क्वा किं मातापित्रोरपि वियोगं कारयिष्यसि? तत श्रुत्वाश्चर्य प्राप्तेन श्रेष्टिना छुतमुबाय पृष्टं भो वधु त्वं केन सार्ध वार्तालापं करोषि? तयोक्तमहं तु स्वभावे नैव जम्पामि. गाढाग्रहेण पृष्टया तया तद्रव्यवृत्तांतः श्वशुराय निवेदितस्ततो हृष्टेन श्वशुरेण तत्र खनित्वा तत्सर्व धनं निष्कासितं. पथ श्वशुरेणोक्तमथेत यावां निजगृहे एव गमिष्यावः, शीलवत्योक्तमथ मम पितुर्गामं निकटमस्ति, ततस्तत्र गत्वैवावां पुनर्निजनगरंप्रति गमिष्यावः, श्वशुरेणोक्तमथ पश्चादेव तत्र गमनवार्ता. इत्युक्त्वा श्वशुरस्तया सार्ध पश्चादलितो मार्गे च तेन तदा रात्री गमनकारणं पृष्टा शीलवती यथास्थितं पं. चरत्नप्राप्तिस्वरूपं जगौ. तेनात्यंतहृष्टेन श्वशुरेण गृहे समागत्य पुत्रादिपरिवाराय तस्याः सकलवृत्तांत निरूप्य कथितमियं वधूनूनं सादासदमी रेवास्मद्गृहेऽस्ति. क्रमेण स रत्नाकरश्रेष्टी श्रावकधर्म प्रपाब्य
सद्गतिं गतः. अथैकदा राझाजितसेनमाहृय तस्मै मंत्रिपदवी दत्ता. एकदा नृपो निजसैन्ययुतः पर । देशगमनोत्सुको बच्व, कथितं च तेनाजितसेनाय यत्त्वयापि मया साधै परदेशे समागंतव्यमिति.
For Private and Personal Use Only