________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- वलिसंबंधो यथा
कौशांब्यां जितशत्रुराजा. तस्य पुरोहितपुत्रः कपिलः, बाल्ये एव तस्य पिता मृतः. राज्ञा च | नवीनः पुरोहितः स्थापितः, एकदा तस्य नवीनपुरोहितस्याम्बरं दृष्ट्वा कपिलमाता मनसि दुना वि
ललाप, कपिलेन तत्कारणं पृष्टा सोवाच ते वाव्यजावतस्तव पितृपदमयं जुनक्ति तेन मे मनसि दुःखं जायते. अतस्त्वं श्रावस्त्यां गत्वा तव पितृमित्रंद्रदत्तस्य पार्श्वे विद्यां पठित्वात्र समाग ? यया ते पितृप्रासः पुनः समागचेत. कपिलस्तर्ण गत्वा पठितुं लमः, शालिभद्रनामा श्रेष्टी तस्य नोजनं ददाति, कर्मसंयोगत एकया दास्या सह तस्य संबंधो जातस्तेन सा गर्नवती जाता, तदा तस्याः पोषणादिकृते स द्रव्यचिंतायां पतितः, अथ तन्नगरराजा प्रतिदिनं प्रगाते प्रथमागतं द्विजं हिमाष. मितं स्वर्ण ददाति. कपिलस्तद्गृहणार्थ मनोविह्वलतयाऽर्धरात्र्यामेव गृहानिर्गत धारदकैश्च धृत्वा | प्रभाते राझोऽग्रे नीतः. तत्र सत्यकथनतस्तुष्टेन राज्ञा मनोऽभीष्टद्रव्यादिमार्गणाय स प्रोक्तः, तेन कथितं विचार्य मार्गयिष्ये. ततोऽसावशोकवाटिकायां गत्वा विचारयन् लोनोदधेः पारमप्राप्नुवन् वै. राग्यं प्राप्य दीदा जग्राह, अनुक्रमेण जातिस्मरणप्राप्तेरनंतरं केवलज्ञानं प्राप्य पंचशतचौरान प्रति.
For Private and Personal Use Only