SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- पूर्णीकृतः, दत्ताश्च तस्मै रूपादिवांरितार्थदा अष्टोत्तरशतगुटिकाः. अथ गांधारस्तन्मध्यादेकां गुटिकां | पनि मुखे प्रदिप्य चिंतितवानहं वीतजयपत्तने गत्वा जीवंतस्वामिप्रतिमां वंदेयं, एवं चिंतनत एव स त "त्र प्राप्तः, तत्र देवाधिदेवं पूजयित्वा स्थितः, ततो दैवयोगात्स मांद्यं गतः, कुब्जिकया साधर्मिकत्वे ५४ । न तस्य परिचर्या कृता, परं स्वस्यायुः दीणं ज्ञात्वा तेन सर्वा अपि गुटिकास्तत्प्रजावकथनपूर्वकं कु. ब्जायै दत्वा कालः कृतः, कुजिकया गुटिकामेकां जदयित्वा रूपं मार्गितं, तत्कालमेव तस्याः कुब्जत्वं गतं मनोहररूपं च जातं, ततः सा सुवर्णगुलिकेति नामतः प्रसिधा जाता. अथ तया चिं. तितं मे मनोहरं रूपं पुरुषं विना निष्फलं, अयं च राजा मम पितृतुल्यः, ततस्तया चंप्रद्योतनं मनसि कृत्वैका गुटिका नदिता, तदैव चंम्प्रद्योतेनापि तस्या रूपं श्रुतं, तदाहानार्थ च दुतः प्रेषितः, तंप्रति तया प्रोक्तं यदि चंम्प्रद्योतः स्वयमेवायाति तदाहं समागगमि. ततस्तत्रागतं चंम्प्रद्योतंप्रति सुवर्णगुलिकया कथितं त्वमेकामीदृशीं नवां चंदनमयों देवाधिदेवप्रतिमां कारय ? यथा तां नवां प्रतिमामत्र स्थापयित्वा पुरातनी च सार्थे गृहीत्वागबगमि. तदा चंडप्रद्योतः पुनरुज्जयिनीमा गत्य तथारूपां प्रहप्रतिमां कारयित्वा तस्याः कपिलकेवलिपार्श्वे प्रतिष्टां कारयामास. अथ कपिलके For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy