________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः कालं शुनलेश्यातः केवलज्ञानयुतो जातः ॥ १७ ॥ एकदा चमरुदानिधानाचार्या बहुपरिवारपरिवः | वनिता विशालाया नपवने समवसृताः, तेषामाचार्याणां प्रकृतिरत्यंतक्रोधाकुला बनुव, तेन तस्य परि
वारस्तस्मात्स्तोकं दूरे एवावसत. तस्य क्राधोपेतप्रकृतितश्च लोकैस्तस्य चंडरुद्राचार्य इति नाम दत्तं. ३६० श्तः कोऽपि नवपरिणीतो व्यवहारिपुत्रो निजसुहृमणोपेतो हास्यकुतूहलानि कुर्वन् क्रीडार्थ तत्रो
द्याने समागतः, साधुवृंदं च तत्र दृष्ट्वा वंदित्वा च ते हास्यकीमां कर्त्त लमाः, मित्रेणैकेन मुनिन्यः कथितं भो मुनयो नवपरिणीतो सुहृदयमस्माकं दीदाग्रहणाजिलाषणात समागतोऽस्ति, मुनि निस्तेषां तहास्यवचनं ज्ञात्वा न किंचिदपि जटिपतं, तदा पुनरपि तैर्मित्रैस्तथैवोक्तं तदा स्वाध्या यभंगनीरुन्निर्मुनिनिरुक्तं नो महानुभावा एतदिषये वयं न जानीमहे, तो दुरस्थितायास्मद्गुरवे यूयं | विज्ञप्तिं कुरुत ? ततस्ते हास्यं कुर्वाणास्तत नबाय गुरुसमीपे गत्वा तथैव कथयामासुः, परं गुरुणा | न जल्पितं, दित्रिवारकथनतः समुत्पन्नक्रोधो गुरुजगौ तर्हि लोचकृते रदामानयत ? तैश्चापव्यना. | वेन रदानीता, तदा गुरुणापि नवपरिणीतं तं बलादपि गृहीत्वा तस्य शिरो पुतं पुतं केशोत्पाट | नपूर्वकं झुचितं विहितं. तद् दृष्ट्वा विषणास्ते सर्वेऽपि सुहृदो नयात्पलायिताः, अय तेन नवप
For Private and Personal Use Only