SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना. | रिणीतशिष्येण शुजनावताचिंतितं हास्येनापि मर्यंतच्चारित्रं यक्षब्धं तन्मे नूनं महद्भाग्यं सूचयति, अधुना तस्य निर्वाहे एव मया यत्नो विधेय इति विचिंत्य तेन गुरवे निवेदितं हे नगवन् मम सं बंधिनोऽझानिनः संति ततोऽत्रस्थानां नवतां ते परान करिष्यंति, मां च गृहीत्वैव यास्यंति, तत श्त आवयोर्विहार एव योग्यस्तदा गुरुणोक्तं वृष्त्वेनाहं रात्रौ गमनाऽसमर्थोऽस्मि, त्वं मम संतापकारकः शिष्यः क मिलितः ? शिष्येणोक्तं हे नगवन् यूयं मम स्कंधमारोहत ? तदा गुरुस्तस्य स्कं. घोपरिस्थः पथि चचाल. पथि चांधकारबाहुल्येन शिष्यस्य निनोच नमो गबतो यदा पदस्खलना भवति तदा छोऽसौ चमरुजाचार्यस्तस्य शिरसि दंडप्रहारान करोति. तथापि क्षमावान् शिष्यो विनयेन चिंतयति यन्ममाजाग्यवशान्मत्सकाशान्मे गुरूणां दुःखं समुन्नवति. एवं पुनः पुनर्दम्प्रहारेण तस्य मस्तकतो रुधिरधारा निर्गता, तथाप्यनित्यनावनां नावयतस्तस्य दपक श्रेणिमारूढस्य के वलझानं समुत्पन्नं. अथ शानबलेनासौ समविषम चुमिकां पश्यन समनुमावेव चलन गुरुन्यो रोच. यामास. तदा गुरुभिश्चिंतितमथ केवलं प्रहारत एवासौ सम्यक् चलति. इतस्तन्मस्तकानिःसृतया रुधिरधारया गुरुशरीरमा ऋतं, तदा तेन चिंतितमहो नवदीक्षितस्याप्यस्य कीदृशी कमा वर्तते ! For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy