________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना. अहं मृढश्च वृहीतोऽपि क्रोधमलाविलमलिनांतःकरणोऽस्मि, श्रतो मांप्रति धिगस्तु. ईटकोपं कु.
र्वतो मम का गतिर्भविष्यति ? इत्यादिशुभनावनां नावयतः दपक श्रेणिमारूढस्य तस्य चमडा.
चार्यस्यापि केवलझानं समुत्पन्नं. क्रमेण तो गुरुशिष्यौ बहुजीवान् प्रतिबोध्य मोक्षे गतौ ॥ इति ३६१ श्रीनावकुलके चमरुजाचार्यशिष्य कथा ॥
गाथा-जं न हुबंधो जाणिजे । जीवस्स वधेवि समिश्गुत्ताणं ॥ नावो तब पमाणं । न प माणं कायवावारो ॥ १० ॥ व्याख्या-समितिगुप्तानां मुनीनां जीवात्य प्राणिनो वधेऽपि यत्कर्मवं. धो न नणितस्तत्र नाव एव प्रमाणं न च कायव्यापारः प्रमाणतः ॥ १० ॥
गाथा-जावुच्चिय परमबो । जावो धम्मस्स साहगो भणिन ॥ सम्मत्तस्सविवीध । नावुचिय बिति जगगुरुणो ॥ १५ ॥ व्याख्या-परमार्थेन नाव एव प्रधानो ज्ञेयः, पुनर्धर्मसाधकोऽपि भाव एव कथितः, सम्यक्त्वस्य बीजमपि नाव एव, इति जगद्गुरवः श्रीवीतरागाः कथयति. ॥ १५ ॥
गाथा-किं बहुणा गणिएणं । तत्तं निसुणेह भो महासत्ता । मुस्कसुहवीयभूत । जीवाण सुहावहो भावो ॥ २० ॥ व्याख्या-बहुना कथनेन किं ? जो महासत्वा भव्यजीवास्तत्वं परमार्थ
For Private and Personal Use Only