SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना. अहं मृढश्च वृहीतोऽपि क्रोधमलाविलमलिनांतःकरणोऽस्मि, श्रतो मांप्रति धिगस्तु. ईटकोपं कु. र्वतो मम का गतिर्भविष्यति ? इत्यादिशुभनावनां नावयतः दपक श्रेणिमारूढस्य तस्य चमडा. चार्यस्यापि केवलझानं समुत्पन्नं. क्रमेण तो गुरुशिष्यौ बहुजीवान् प्रतिबोध्य मोक्षे गतौ ॥ इति ३६१ श्रीनावकुलके चमरुजाचार्यशिष्य कथा ॥ गाथा-जं न हुबंधो जाणिजे । जीवस्स वधेवि समिश्गुत्ताणं ॥ नावो तब पमाणं । न प माणं कायवावारो ॥ १० ॥ व्याख्या-समितिगुप्तानां मुनीनां जीवात्य प्राणिनो वधेऽपि यत्कर्मवं. धो न नणितस्तत्र नाव एव प्रमाणं न च कायव्यापारः प्रमाणतः ॥ १० ॥ गाथा-जावुच्चिय परमबो । जावो धम्मस्स साहगो भणिन ॥ सम्मत्तस्सविवीध । नावुचिय बिति जगगुरुणो ॥ १५ ॥ व्याख्या-परमार्थेन नाव एव प्रधानो ज्ञेयः, पुनर्धर्मसाधकोऽपि भाव एव कथितः, सम्यक्त्वस्य बीजमपि नाव एव, इति जगद्गुरवः श्रीवीतरागाः कथयति. ॥ १५ ॥ गाथा-किं बहुणा गणिएणं । तत्तं निसुणेह भो महासत्ता । मुस्कसुहवीयभूत । जीवाण सुहावहो भावो ॥ २० ॥ व्याख्या-बहुना कथनेन किं ? जो महासत्वा भव्यजीवास्तत्वं परमार्थ For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy