________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः दशमो निर्ममनामा तीर्थकरो नविष्यति, मोदं च गमिष्यति. ॥ इति शीलकुलके सुलसाकया। वति गाथा-हरिहखंजपुरंदर-मयनंजणपंचवाणवलदपो ॥ लीला जेण दलिन । स थूलि.
| भद्दो दिसन भदं ॥ १५ ॥ व्याख्या–स श्रीस्थूलनद्रस्वामी नई कल्याणं दिशतु, येन जगवता १६ए
हरिः कृष्णो हरो रूद्रो ब्रह्मा पुरंदरश्च, एतेषां यो मदो गर्वस्तस्य नंजने समर्थ एतादृशो यः पंचबाणः कंदर्पस्तस्य दर्पोऽहंकारो लीलया हेलया दलितो मर्दितोऽर्थात्कंदर्पमदं हत्वा तेन शुद्धं शीलं पालितमिति भावः ॥ १२॥ श्रीस्थूलभद्रकथा चेब-भरतक्षेत्रे पाटलीपुत्रनगरे नंदाभियो राजा, शकडालाख्यश्च मंत्री, तस्य लक्ष्मीवत्यन्निधाना भार्या, तस्याः कुदिदरोसमुद्भुतौ सिंहाविव वैरिंगजविदारणदमौ स्थूलभद्रश्रीयकाख्यपुत्रौ दावतो. तयोर्मध्ये श्रीयको नंदनृपस्य सेवां करोति. स्थू. लनद्रश्च पितुः प्रसादेन कोशावेश्यागृहस्थितः सुखानि जुनक्ति. इतश्चैको वररुचिनामा काव्यक | लाकलापनिपुणः साहित्यसारोदधिपारंगतो दिजस्तत्रागतः, स निरंतरमष्टोत्तरशतनवीनकाव्यानि . | पस्तुतिगर्भितानि कृत्वा नंदनृपं स्तौति, तदा नंदः शकमालानिमुखं पश्यति, शकमालस्तु तस्य मि| थ्यात्वनावेन प्रशंसां न करोति. एवं स्तुतिं कुर्वतोऽस्य ब्राह्मणस्य वरिदिनानि गतानि, किंतु राजा
For Private and Personal Use Only