________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
दाना - चातुर्येण तत्तूतिं, विक्रये च तस्य लदकदीनारं समागतं तान्यामईम विज्य च तद्रव्यं वृत्तिः गृहीतं, स ब्राह्मणः सुखी जातच. जगवता दीक्षानंतरं दानेन लोकाः सुखिनो विहिताः, ततोऽनंतरं स्वामिना बहुष्टाष्टमादितपांसि कृत्वा प्रकोपसर्गाच संहिताः, द्वादशवर्षानंतरं केवलज्ञानं प्रा सं, देवैः समवसरणादिमहिमा कृतः, एकादशगणधराश्चतुर्दशसहस्रप्रमाणाः साधवः, षटूत्रिंशत्सहस्रसंख्याकाः साध्यः, एकोनषष्टिसहस्रोत्तरं लदकं श्रावकप्रमाणं, त्रिलकाष्टादशसहस्रप्रमाणाः श्रावि त्यादिपरिवारपरिवृतो वीरोऽनेकजीवान् प्रतिबोवयन् सन् त्रिंशवर्षाणि केवलपर्यायं पालयित्वा सर्वे सप्त तिवर्षायुः प्रतिपाल्य मध्यमपापायां नगर्यौ चतुरकप्रांते मोदं गतः ॥ इति दानविष श्रीमहावीरष्टतः ॥ १ ॥
अथ द्वितीयदृष्टांत, गाया - धम्म कामनेया । तिविहं दाणं जयंमि विरकायं ॥ तहवि प्र जिणंदमुणिणो | धम्मदाणं पसंसंति ||१|| व्याख्या - धर्मदान १ अर्थदान २ कामदान ३ रूपं त्रिधादानं जगति प्रसिद्धं तद्दर्शयति-सुपात्रे यद्दानं दीयते तधर्मदानं १, व्यादिकवांग्या यत्प्रथमदानं तदर्थदानं १, स्त्र्यादीनां जोगनिमित्तं यद्दानं तत्कामदानं ३, एतेषां त्रयाणां दानानां मध्ये
For Private and Personal Use Only