SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| लहुयं । पत्रणभंगो कन जेण ॥ ॥ ॥ व्याख्या-सर्वेषां पदार्थानां मध्ये लघु तृणं, तृणादपि लघु हतुषं. तृणतुषादिन्योऽपि लघु प्रायनं, तस्मादपि लघु प्रार्थनानंगः कृतो येन. ॥ ४ ॥ इति विचार्य | सदयो वीरो देवदूष्याई वस्त्रं ब्राह्मणाय दत्तवान् . अन्ये चेति कथ्ययामासुः, यतः-जा संपत्त तां देहु धन । म कहे श्रीमहावीर ।। पितामित्रांगणभणी। श्राधो दीयो चीर ॥ १ ॥ विप्रोऽपि महापसाय इति कृत्वा पश्चादलितः, स्वगृहसमीपे समागबतं सचीरं स्वार्तारं दृष्ट्वा हर्षिता सती बा. ह्मणी प्राह हे प्राणनाथ ! हे स्वामिन् ! हे नतः सुखं समागतं ? एवं बहुशिष्टवचनैः प्रमुदितो |व. प्रस्तून्नारकसमीपमागतः, नून्नारकेणोक्तं केनायं दत्तः? तनोक्तं महावीरेण दत्तः, ततस्तून्नारकेणो. क्तं जो विप्र वीरात्तदर्थमपि समानय ? संधिते सति तस्य लक्ष्मू ट्यं समागमिष्यति, तदा तव च मम दारिद्यनाशो चविष्यति. ततो विप्रो व्याघुट्य स्वामिनः पश्चात परित्रमणं कृतवान् . एकदा ऋजुवालिकानदीकंठे वायुयोगेन प्रलुस्कंधात्तवस्त्रं पतितं कंटके लग्नं, श्रीमहावीरेण सिंहावलोकनवत्पश्चादिलोकितं, कंटके पतितं च तहिलोक्य विचारितं मम शासनं के | टकबहुलं जविष्यति. दिजोऽपि कटंकादत्रं गृहीत्वा तून्नारकसमीपे गतस्तून्नारकेणापि स्वविज्ञा. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy