SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना- तत् श्रुत्वा हदि खिनेन स्कंदककुमारेण स पालको दयामूलजिनधर्मस्थापनपूर्वकं युक्त्या निरुत्तरी कृतस्तदा हृदयस्थद्वेषभावोऽपि स पालको मुखेन कुमारयुक्त्यादिप्रशंसां कृतवान्. ततो निवृत्तकार्यः स पालको निजकुंगकारनगरे प्रयातः. तो जगज्जनाज्ञानांधकारपटलानि दूरीकुर्वन् भव्यांनोजरा३४३ जिं विकसितां कुर्वन् कुमतान्यदर्शनितारकगणान् विलोपयन् केवलझानकिरणनिकरैनव्यहृदालवा लसमुफ़्तसम्यक्त्वांकुरान वर्डयन जिनधर्मद्वेषिजनघूकान घनं संतापयन् श्रीमुनिसुव्रतस्वामितीर्थक रत्नानुर्विहरन् सन्ननुक्रमेण श्रावस्त्यां समागतस्तदा जितशत्रुराजा स्कंदकादिपुत्रपरिवारयुतः प्रभुं वं. दितुं समायातः, तत्र प्रनोधर्मदेशनां श्रुत्वा बहुजनाः प्रतिबोधं प्राप्ताः, स्कंदककुमारोऽपि वैराग्येण पितरावापृच्छ्य पंचशतराजकुमारपरिवृतो बहुमहोत्सवपूर्वकं दीदा जग्राह. अधीतकादशांगोऽसौ प्र. भुणा पंचशतसाधूनामाचार्यः कृतः, अथकदा श्रीस्कंदकाचार्येण मुनिसुव्रतस्वामिनः पृष्टाः स्वामिन नवदाज्ञा चेत्तहं निजभगिनीपतिं प्रतिबोधयितुं गबामि, तत श्रुत्वा प्रणा न जब्पितं, तदा ते. न पुनस्तथैवोक्तं तथापि प्रभु!वाच, तदा पुनस्तेन तृतीयवारमपि तथैवोक्तं तदा स्वामिना कथितं तत्र तव प्राणांतकृपसर्गो भविष्यति. स्कंदकाचार्येणोक्तं हे स्वामिन् तस्मिन्नुपसर्गे वयमाराधका भ. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy