________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
दाना| कंकणं मृगावतीराझीनामांकितमालोक्य कंकणयुतोऽसौ व्याधो नृपसमीपे समानीतः, राजा तत्कं
कणं समुपलक्ष्य सादाम्मिलितमृगावतीमिव निजहृदयेनास्पृशत् , चिंतितं च तेन नूनं मृगावती व्याघादिवनवासिङ्क्रपाणिनिनदितैव दृश्यते. ततो राझा भयकंपमानदेहो व्याधः प्रोक्तो भो ना त्वं नयं मा कुरु ? यदहं त्वांप्रति पृनामि तस्य त्वया सत्यमुत्तरं देयं. त्वं कोऽसि कुतश्च त्वयैतल्ल. ब्धं ? नयकंपितहृदयो व्याधः रखलबचनो बनाण हे राजन् अहं शातितो मृगयुरस्मि, वनमध्ये पा. शं मुक्त्वानेकजलचरस्थलचरखेचरजीवान मारयामि, यतोऽस्माकं कुलक्रमागतमेतदेव कर्मास्ति. थ. थैकदाहं वनवासिपशुमारणार्थ मलयाचले गतः, तत्रानेकचंदनतरुनिरलंकृतं सुरनिवातोन्माथितपथश्रमं नंदनवनोपमं मयैकं काननं दृष्ट्वा तत्र प्रविष्टं, तूर्णमेव मयैको महासर्पो निजेबयेतस्ततो ब्रमंश्च दृष्टः, तस्य फणोपरि च धनतरुनिकरविस्तृतगहनगहनांधकारापहारिणं मनोहरं मणिमेकं दृ. ष्ट्वा मनःप्रादुर्चततद्गृहणाभिलाषेण करालकरवालो मया निःकोषीकृतः, यावच्चाहं तस्य मारणाय धावितस्तावत्पृष्टे निकटस्थघनवृदालिनिकुंजान्मा मेति शब्दो मे श्रवणगोचरीबव. वलितकंधरेण मया पृष्टे विलोकितं, तेदै वैको निजमनोहररूपनिर्लज्जीकृतमकरध्वजश्चंविधानुकारिखदनमंडलः
For Private and Personal Use Only