________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | कोमल कमलानुकारिकरुणारसा त विलोचनो द्वात्रिंशल्लक्षणलक्षितदेहो मया तापसकुमारो दृष्टः, तं दृष्ट्वा मया पृष्टं भो तापसकुमार मणिप्राप्त्यर्थं सर्पमारणाय समुद्यतं मां त्वं कथं निवारयसि ? एवंविधममूल्य रत्नं पुनर्मया का लभ्यते ? तत् श्रुत्वा करुणारसैक निर्मितांतःकरणोन तापसकुमा २१ रेणोक्तं यदि तव मणिरत्नग्रहणेवास्ति तर्हि दणं त्वं प्रतीख ? यहं तुन्यमेतादृग्नरिम पिरत्नगणैर्युतमानृषणं मम मातुः पार्श्वदानीय दास्यामि तस्यैतानि मनोहरवचनानि श्रुत्वा मयापि करवालः कोषे निःक्षिप्तः, तापसकुमारेणापि तं निजाश्रमे गत्वा निजमातुः पार्श्वदेतत्कंकणमानीय मह्यं दत्तं. पमप्येतत्कंकणं गृहीत्वा क्रमेण गृहे समायातः पंचवर्षावधि मयैतद्गृहमध्ये एव रदितं. पद्य पुनर्निर्धनत्वेन भार्यया प्रेर्यमाणेन विक्रयार्थ मयैतद्गृहादानीय स्वर्णकाराय दर्शितं, परं ममानाग्यवशात्सोऽयं हतपरः स्वर्णकारः कंकणयुतं मामव भवत्समीपे समानीतवान्, न जानेऽथ Sasaraथा जविष्यतीति कथयित्वा स तृष्णिं स्थितः । यथ व्याधोक्तवृत्तांतं निशम्य राज्ञा चिंतितं नूनं मृगावती सपुत्राद्यापि जीवति ततो राज्ञा तं व्याधं भयव्याकुलं विज्ञाय वस्त्रानृषणादिनिः संतोषयामास कथितं च तेन त्वं मया सह समागत्य तत्स्थानं मे दर्शय ? यतः परमपि त्वा
For Private and Personal Use Only